Sanskrit tools

Sanskrit declension


Declension of सर्वलोहमय sarvalohamaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वलोहमयम् sarvalohamayam
सर्वलोहमये sarvalohamaye
सर्वलोहमयानि sarvalohamayāni
Vocative सर्वलोहमय sarvalohamaya
सर्वलोहमये sarvalohamaye
सर्वलोहमयानि sarvalohamayāni
Accusative सर्वलोहमयम् sarvalohamayam
सर्वलोहमये sarvalohamaye
सर्वलोहमयानि sarvalohamayāni
Instrumental सर्वलोहमयेन sarvalohamayena
सर्वलोहमयाभ्याम् sarvalohamayābhyām
सर्वलोहमयैः sarvalohamayaiḥ
Dative सर्वलोहमयाय sarvalohamayāya
सर्वलोहमयाभ्याम् sarvalohamayābhyām
सर्वलोहमयेभ्यः sarvalohamayebhyaḥ
Ablative सर्वलोहमयात् sarvalohamayāt
सर्वलोहमयाभ्याम् sarvalohamayābhyām
सर्वलोहमयेभ्यः sarvalohamayebhyaḥ
Genitive सर्वलोहमयस्य sarvalohamayasya
सर्वलोहमययोः sarvalohamayayoḥ
सर्वलोहमयानाम् sarvalohamayānām
Locative सर्वलोहमये sarvalohamaye
सर्वलोहमययोः sarvalohamayayoḥ
सर्वलोहमयेषु sarvalohamayeṣu