Sanskrit tools

Sanskrit declension


Declension of सर्वलौह sarvalauha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वलौहः sarvalauhaḥ
सर्वलौहौ sarvalauhau
सर्वलौहाः sarvalauhāḥ
Vocative सर्वलौह sarvalauha
सर्वलौहौ sarvalauhau
सर्वलौहाः sarvalauhāḥ
Accusative सर्वलौहम् sarvalauham
सर्वलौहौ sarvalauhau
सर्वलौहान् sarvalauhān
Instrumental सर्वलौहेन sarvalauhena
सर्वलौहाभ्याम् sarvalauhābhyām
सर्वलौहैः sarvalauhaiḥ
Dative सर्वलौहाय sarvalauhāya
सर्वलौहाभ्याम् sarvalauhābhyām
सर्वलौहेभ्यः sarvalauhebhyaḥ
Ablative सर्वलौहात् sarvalauhāt
सर्वलौहाभ्याम् sarvalauhābhyām
सर्वलौहेभ्यः sarvalauhebhyaḥ
Genitive सर्वलौहस्य sarvalauhasya
सर्वलौहयोः sarvalauhayoḥ
सर्वलौहानाम् sarvalauhānām
Locative सर्वलौहे sarvalauhe
सर्वलौहयोः sarvalauhayoḥ
सर्वलौहेषु sarvalauheṣu