| Singular | Dual | Plural |
Nominative |
सर्वलौहः
sarvalauhaḥ
|
सर्वलौहौ
sarvalauhau
|
सर्वलौहाः
sarvalauhāḥ
|
Vocative |
सर्वलौह
sarvalauha
|
सर्वलौहौ
sarvalauhau
|
सर्वलौहाः
sarvalauhāḥ
|
Accusative |
सर्वलौहम्
sarvalauham
|
सर्वलौहौ
sarvalauhau
|
सर्वलौहान्
sarvalauhān
|
Instrumental |
सर्वलौहेन
sarvalauhena
|
सर्वलौहाभ्याम्
sarvalauhābhyām
|
सर्वलौहैः
sarvalauhaiḥ
|
Dative |
सर्वलौहाय
sarvalauhāya
|
सर्वलौहाभ्याम्
sarvalauhābhyām
|
सर्वलौहेभ्यः
sarvalauhebhyaḥ
|
Ablative |
सर्वलौहात्
sarvalauhāt
|
सर्वलौहाभ्याम्
sarvalauhābhyām
|
सर्वलौहेभ्यः
sarvalauhebhyaḥ
|
Genitive |
सर्वलौहस्य
sarvalauhasya
|
सर्वलौहयोः
sarvalauhayoḥ
|
सर्वलौहानाम्
sarvalauhānām
|
Locative |
सर्वलौहे
sarvalauhe
|
सर्वलौहयोः
sarvalauhayoḥ
|
सर्वलौहेषु
sarvalauheṣu
|