Singular | Dual | Plural | |
Nominative |
सर्ववान्
sarvavān |
सर्ववन्तौ
sarvavantau |
सर्ववन्तः
sarvavantaḥ |
Vocative |
सर्ववन्
sarvavan |
सर्ववन्तौ
sarvavantau |
सर्ववन्तः
sarvavantaḥ |
Accusative |
सर्ववन्तम्
sarvavantam |
सर्ववन्तौ
sarvavantau |
सर्ववतः
sarvavataḥ |
Instrumental |
सर्ववता
sarvavatā |
सर्ववद्भ्याम्
sarvavadbhyām |
सर्ववद्भिः
sarvavadbhiḥ |
Dative |
सर्ववते
sarvavate |
सर्ववद्भ्याम्
sarvavadbhyām |
सर्ववद्भ्यः
sarvavadbhyaḥ |
Ablative |
सर्ववतः
sarvavataḥ |
सर्ववद्भ्याम्
sarvavadbhyām |
सर्ववद्भ्यः
sarvavadbhyaḥ |
Genitive |
सर्ववतः
sarvavataḥ |
सर्ववतोः
sarvavatoḥ |
सर्ववताम्
sarvavatām |
Locative |
सर्ववति
sarvavati |
सर्ववतोः
sarvavatoḥ |
सर्ववत्सु
sarvavatsu |