Sanskrit tools

Sanskrit declension


Declension of सर्ववत् sarvavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative सर्ववान् sarvavān
सर्ववन्तौ sarvavantau
सर्ववन्तः sarvavantaḥ
Vocative सर्ववन् sarvavan
सर्ववन्तौ sarvavantau
सर्ववन्तः sarvavantaḥ
Accusative सर्ववन्तम् sarvavantam
सर्ववन्तौ sarvavantau
सर्ववतः sarvavataḥ
Instrumental सर्ववता sarvavatā
सर्ववद्भ्याम् sarvavadbhyām
सर्ववद्भिः sarvavadbhiḥ
Dative सर्ववते sarvavate
सर्ववद्भ्याम् sarvavadbhyām
सर्ववद्भ्यः sarvavadbhyaḥ
Ablative सर्ववतः sarvavataḥ
सर्ववद्भ्याम् sarvavadbhyām
सर्ववद्भ्यः sarvavadbhyaḥ
Genitive सर्ववतः sarvavataḥ
सर्ववतोः sarvavatoḥ
सर्ववताम् sarvavatām
Locative सर्ववति sarvavati
सर्ववतोः sarvavatoḥ
सर्ववत्सु sarvavatsu