Sanskrit tools

Sanskrit declension


Declension of सर्ववनि sarvavani, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववनिः sarvavaniḥ
सर्ववनी sarvavanī
सर्ववनयः sarvavanayaḥ
Vocative सर्ववने sarvavane
सर्ववनी sarvavanī
सर्ववनयः sarvavanayaḥ
Accusative सर्ववनिम् sarvavanim
सर्ववनी sarvavanī
सर्ववनीन् sarvavanīn
Instrumental सर्ववनिना sarvavaninā
सर्ववनिभ्याम् sarvavanibhyām
सर्ववनिभिः sarvavanibhiḥ
Dative सर्ववनये sarvavanaye
सर्ववनिभ्याम् sarvavanibhyām
सर्ववनिभ्यः sarvavanibhyaḥ
Ablative सर्ववनेः sarvavaneḥ
सर्ववनिभ्याम् sarvavanibhyām
सर्ववनिभ्यः sarvavanibhyaḥ
Genitive सर्ववनेः sarvavaneḥ
सर्ववन्योः sarvavanyoḥ
सर्ववनीनाम् sarvavanīnām
Locative सर्ववनौ sarvavanau
सर्ववन्योः sarvavanyoḥ
सर्ववनिषु sarvavaniṣu