| Singular | Dual | Plural |
Nominative |
सर्ववनिः
sarvavaniḥ
|
सर्ववनी
sarvavanī
|
सर्ववनयः
sarvavanayaḥ
|
Vocative |
सर्ववने
sarvavane
|
सर्ववनी
sarvavanī
|
सर्ववनयः
sarvavanayaḥ
|
Accusative |
सर्ववनिम्
sarvavanim
|
सर्ववनी
sarvavanī
|
सर्ववनीन्
sarvavanīn
|
Instrumental |
सर्ववनिना
sarvavaninā
|
सर्ववनिभ्याम्
sarvavanibhyām
|
सर्ववनिभिः
sarvavanibhiḥ
|
Dative |
सर्ववनये
sarvavanaye
|
सर्ववनिभ्याम्
sarvavanibhyām
|
सर्ववनिभ्यः
sarvavanibhyaḥ
|
Ablative |
सर्ववनेः
sarvavaneḥ
|
सर्ववनिभ्याम्
sarvavanibhyām
|
सर्ववनिभ्यः
sarvavanibhyaḥ
|
Genitive |
सर्ववनेः
sarvavaneḥ
|
सर्ववन्योः
sarvavanyoḥ
|
सर्ववनीनाम्
sarvavanīnām
|
Locative |
सर्ववनौ
sarvavanau
|
सर्ववन्योः
sarvavanyoḥ
|
सर्ववनिषु
sarvavaniṣu
|