Singular | Dual | Plural | |
Nominative |
सर्ववनिः
sarvavaniḥ |
सर्ववनी
sarvavanī |
सर्ववनयः
sarvavanayaḥ |
Vocative |
सर्ववने
sarvavane |
सर्ववनी
sarvavanī |
सर्ववनयः
sarvavanayaḥ |
Accusative |
सर्ववनिम्
sarvavanim |
सर्ववनी
sarvavanī |
सर्ववनीः
sarvavanīḥ |
Instrumental |
सर्ववन्या
sarvavanyā |
सर्ववनिभ्याम्
sarvavanibhyām |
सर्ववनिभिः
sarvavanibhiḥ |
Dative |
सर्ववनये
sarvavanaye सर्ववन्यै sarvavanyai |
सर्ववनिभ्याम्
sarvavanibhyām |
सर्ववनिभ्यः
sarvavanibhyaḥ |
Ablative |
सर्ववनेः
sarvavaneḥ सर्ववन्याः sarvavanyāḥ |
सर्ववनिभ्याम्
sarvavanibhyām |
सर्ववनिभ्यः
sarvavanibhyaḥ |
Genitive |
सर्ववनेः
sarvavaneḥ सर्ववन्याः sarvavanyāḥ |
सर्ववन्योः
sarvavanyoḥ |
सर्ववनीनाम्
sarvavanīnām |
Locative |
सर्ववनौ
sarvavanau सर्ववन्याम् sarvavanyām |
सर्ववन्योः
sarvavanyoḥ |
सर्ववनिषु
sarvavaniṣu |