| Singular | Dual | Plural |
Nominative |
सर्ववर्णः
sarvavarṇaḥ
|
सर्ववर्णौ
sarvavarṇau
|
सर्ववर्णाः
sarvavarṇāḥ
|
Vocative |
सर्ववर्ण
sarvavarṇa
|
सर्ववर्णौ
sarvavarṇau
|
सर्ववर्णाः
sarvavarṇāḥ
|
Accusative |
सर्ववर्णम्
sarvavarṇam
|
सर्ववर्णौ
sarvavarṇau
|
सर्ववर्णान्
sarvavarṇān
|
Instrumental |
सर्ववर्णेन
sarvavarṇena
|
सर्ववर्णाभ्याम्
sarvavarṇābhyām
|
सर्ववर्णैः
sarvavarṇaiḥ
|
Dative |
सर्ववर्णाय
sarvavarṇāya
|
सर्ववर्णाभ्याम्
sarvavarṇābhyām
|
सर्ववर्णेभ्यः
sarvavarṇebhyaḥ
|
Ablative |
सर्ववर्णात्
sarvavarṇāt
|
सर्ववर्णाभ्याम्
sarvavarṇābhyām
|
सर्ववर्णेभ्यः
sarvavarṇebhyaḥ
|
Genitive |
सर्ववर्णस्य
sarvavarṇasya
|
सर्ववर्णयोः
sarvavarṇayoḥ
|
सर्ववर्णानाम्
sarvavarṇānām
|
Locative |
सर्ववर्णे
sarvavarṇe
|
सर्ववर्णयोः
sarvavarṇayoḥ
|
सर्ववर्णेषु
sarvavarṇeṣu
|