Sanskrit tools

Sanskrit declension


Declension of सर्ववर्ण sarvavarṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववर्णः sarvavarṇaḥ
सर्ववर्णौ sarvavarṇau
सर्ववर्णाः sarvavarṇāḥ
Vocative सर्ववर्ण sarvavarṇa
सर्ववर्णौ sarvavarṇau
सर्ववर्णाः sarvavarṇāḥ
Accusative सर्ववर्णम् sarvavarṇam
सर्ववर्णौ sarvavarṇau
सर्ववर्णान् sarvavarṇān
Instrumental सर्ववर्णेन sarvavarṇena
सर्ववर्णाभ्याम् sarvavarṇābhyām
सर्ववर्णैः sarvavarṇaiḥ
Dative सर्ववर्णाय sarvavarṇāya
सर्ववर्णाभ्याम् sarvavarṇābhyām
सर्ववर्णेभ्यः sarvavarṇebhyaḥ
Ablative सर्ववर्णात् sarvavarṇāt
सर्ववर्णाभ्याम् sarvavarṇābhyām
सर्ववर्णेभ्यः sarvavarṇebhyaḥ
Genitive सर्ववर्णस्य sarvavarṇasya
सर्ववर्णयोः sarvavarṇayoḥ
सर्ववर्णानाम् sarvavarṇānām
Locative सर्ववर्णे sarvavarṇe
सर्ववर्णयोः sarvavarṇayoḥ
सर्ववर्णेषु sarvavarṇeṣu