Singular | Dual | Plural | |
Nominative |
सर्ववर्णि
sarvavarṇi |
सर्ववर्णिनी
sarvavarṇinī |
सर्ववर्णीनि
sarvavarṇīni |
Vocative |
सर्ववर्णि
sarvavarṇi सर्ववर्णिन् sarvavarṇin |
सर्ववर्णिनी
sarvavarṇinī |
सर्ववर्णीनि
sarvavarṇīni |
Accusative |
सर्ववर्णि
sarvavarṇi |
सर्ववर्णिनी
sarvavarṇinī |
सर्ववर्णीनि
sarvavarṇīni |
Instrumental |
सर्ववर्णिना
sarvavarṇinā |
सर्ववर्णिभ्याम्
sarvavarṇibhyām |
सर्ववर्णिभिः
sarvavarṇibhiḥ |
Dative |
सर्ववर्णिने
sarvavarṇine |
सर्ववर्णिभ्याम्
sarvavarṇibhyām |
सर्ववर्णिभ्यः
sarvavarṇibhyaḥ |
Ablative |
सर्ववर्णिनः
sarvavarṇinaḥ |
सर्ववर्णिभ्याम्
sarvavarṇibhyām |
सर्ववर्णिभ्यः
sarvavarṇibhyaḥ |
Genitive |
सर्ववर्णिनः
sarvavarṇinaḥ |
सर्ववर्णिनोः
sarvavarṇinoḥ |
सर्ववर्णिनाम्
sarvavarṇinām |
Locative |
सर्ववर्णिनि
sarvavarṇini |
सर्ववर्णिनोः
sarvavarṇinoḥ |
सर्ववर्णिषु
sarvavarṇiṣu |