Sanskrit tools

Sanskrit declension


Declension of सर्ववर्णिन् sarvavarṇin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative सर्ववर्णि sarvavarṇi
सर्ववर्णिनी sarvavarṇinī
सर्ववर्णीनि sarvavarṇīni
Vocative सर्ववर्णि sarvavarṇi
सर्ववर्णिन् sarvavarṇin
सर्ववर्णिनी sarvavarṇinī
सर्ववर्णीनि sarvavarṇīni
Accusative सर्ववर्णि sarvavarṇi
सर्ववर्णिनी sarvavarṇinī
सर्ववर्णीनि sarvavarṇīni
Instrumental सर्ववर्णिना sarvavarṇinā
सर्ववर्णिभ्याम् sarvavarṇibhyām
सर्ववर्णिभिः sarvavarṇibhiḥ
Dative सर्ववर्णिने sarvavarṇine
सर्ववर्णिभ्याम् sarvavarṇibhyām
सर्ववर्णिभ्यः sarvavarṇibhyaḥ
Ablative सर्ववर्णिनः sarvavarṇinaḥ
सर्ववर्णिभ्याम् sarvavarṇibhyām
सर्ववर्णिभ्यः sarvavarṇibhyaḥ
Genitive सर्ववर्णिनः sarvavarṇinaḥ
सर्ववर्णिनोः sarvavarṇinoḥ
सर्ववर्णिनाम् sarvavarṇinām
Locative सर्ववर्णिनि sarvavarṇini
सर्ववर्णिनोः sarvavarṇinoḥ
सर्ववर्णिषु sarvavarṇiṣu