Sanskrit tools

Sanskrit declension


Declension of सर्ववाङ्निधन sarvavāṅnidhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववाङ्निधनः sarvavāṅnidhanaḥ
सर्ववाङ्निधनौ sarvavāṅnidhanau
सर्ववाङ्निधनाः sarvavāṅnidhanāḥ
Vocative सर्ववाङ्निधन sarvavāṅnidhana
सर्ववाङ्निधनौ sarvavāṅnidhanau
सर्ववाङ्निधनाः sarvavāṅnidhanāḥ
Accusative सर्ववाङ्निधनम् sarvavāṅnidhanam
सर्ववाङ्निधनौ sarvavāṅnidhanau
सर्ववाङ्निधनान् sarvavāṅnidhanān
Instrumental सर्ववाङ्निधनेन sarvavāṅnidhanena
सर्ववाङ्निधनाभ्याम् sarvavāṅnidhanābhyām
सर्ववाङ्निधनैः sarvavāṅnidhanaiḥ
Dative सर्ववाङ्निधनाय sarvavāṅnidhanāya
सर्ववाङ्निधनाभ्याम् sarvavāṅnidhanābhyām
सर्ववाङ्निधनेभ्यः sarvavāṅnidhanebhyaḥ
Ablative सर्ववाङ्निधनात् sarvavāṅnidhanāt
सर्ववाङ्निधनाभ्याम् sarvavāṅnidhanābhyām
सर्ववाङ्निधनेभ्यः sarvavāṅnidhanebhyaḥ
Genitive सर्ववाङ्निधनस्य sarvavāṅnidhanasya
सर्ववाङ्निधनयोः sarvavāṅnidhanayoḥ
सर्ववाङ्निधनानाम् sarvavāṅnidhanānām
Locative सर्ववाङ्निधने sarvavāṅnidhane
सर्ववाङ्निधनयोः sarvavāṅnidhanayoḥ
सर्ववाङ्निधनेषु sarvavāṅnidhaneṣu