| Singular | Dual | Plural |
Nominative |
सर्ववाङ्निधनः
sarvavāṅnidhanaḥ
|
सर्ववाङ्निधनौ
sarvavāṅnidhanau
|
सर्ववाङ्निधनाः
sarvavāṅnidhanāḥ
|
Vocative |
सर्ववाङ्निधन
sarvavāṅnidhana
|
सर्ववाङ्निधनौ
sarvavāṅnidhanau
|
सर्ववाङ्निधनाः
sarvavāṅnidhanāḥ
|
Accusative |
सर्ववाङ्निधनम्
sarvavāṅnidhanam
|
सर्ववाङ्निधनौ
sarvavāṅnidhanau
|
सर्ववाङ्निधनान्
sarvavāṅnidhanān
|
Instrumental |
सर्ववाङ्निधनेन
sarvavāṅnidhanena
|
सर्ववाङ्निधनाभ्याम्
sarvavāṅnidhanābhyām
|
सर्ववाङ्निधनैः
sarvavāṅnidhanaiḥ
|
Dative |
सर्ववाङ्निधनाय
sarvavāṅnidhanāya
|
सर्ववाङ्निधनाभ्याम्
sarvavāṅnidhanābhyām
|
सर्ववाङ्निधनेभ्यः
sarvavāṅnidhanebhyaḥ
|
Ablative |
सर्ववाङ्निधनात्
sarvavāṅnidhanāt
|
सर्ववाङ्निधनाभ्याम्
sarvavāṅnidhanābhyām
|
सर्ववाङ्निधनेभ्यः
sarvavāṅnidhanebhyaḥ
|
Genitive |
सर्ववाङ्निधनस्य
sarvavāṅnidhanasya
|
सर्ववाङ्निधनयोः
sarvavāṅnidhanayoḥ
|
सर्ववाङ्निधनानाम्
sarvavāṅnidhanānām
|
Locative |
सर्ववाङ्निधने
sarvavāṅnidhane
|
सर्ववाङ्निधनयोः
sarvavāṅnidhanayoḥ
|
सर्ववाङ्निधनेषु
sarvavāṅnidhaneṣu
|