| Singular | Dual | Plural |
Nominative |
सर्ववाङ्मयम्
sarvavāṅmayam
|
सर्ववाङ्मये
sarvavāṅmaye
|
सर्ववाङ्मयाणि
sarvavāṅmayāṇi
|
Vocative |
सर्ववाङ्मय
sarvavāṅmaya
|
सर्ववाङ्मये
sarvavāṅmaye
|
सर्ववाङ्मयाणि
sarvavāṅmayāṇi
|
Accusative |
सर्ववाङ्मयम्
sarvavāṅmayam
|
सर्ववाङ्मये
sarvavāṅmaye
|
सर्ववाङ्मयाणि
sarvavāṅmayāṇi
|
Instrumental |
सर्ववाङ्मयेण
sarvavāṅmayeṇa
|
सर्ववाङ्मयाभ्याम्
sarvavāṅmayābhyām
|
सर्ववाङ्मयैः
sarvavāṅmayaiḥ
|
Dative |
सर्ववाङ्मयाय
sarvavāṅmayāya
|
सर्ववाङ्मयाभ्याम्
sarvavāṅmayābhyām
|
सर्ववाङ्मयेभ्यः
sarvavāṅmayebhyaḥ
|
Ablative |
सर्ववाङ्मयात्
sarvavāṅmayāt
|
सर्ववाङ्मयाभ्याम्
sarvavāṅmayābhyām
|
सर्ववाङ्मयेभ्यः
sarvavāṅmayebhyaḥ
|
Genitive |
सर्ववाङ्मयस्य
sarvavāṅmayasya
|
सर्ववाङ्मययोः
sarvavāṅmayayoḥ
|
सर्ववाङ्मयाणाम्
sarvavāṅmayāṇām
|
Locative |
सर्ववाङ्मये
sarvavāṅmaye
|
सर्ववाङ्मययोः
sarvavāṅmayayoḥ
|
सर्ववाङ्मयेषु
sarvavāṅmayeṣu
|