| Singular | Dual | Plural |
Nominative |
सर्ववातसहम्
sarvavātasaham
|
सर्ववातसहे
sarvavātasahe
|
सर्ववातसहानि
sarvavātasahāni
|
Vocative |
सर्ववातसह
sarvavātasaha
|
सर्ववातसहे
sarvavātasahe
|
सर्ववातसहानि
sarvavātasahāni
|
Accusative |
सर्ववातसहम्
sarvavātasaham
|
सर्ववातसहे
sarvavātasahe
|
सर्ववातसहानि
sarvavātasahāni
|
Instrumental |
सर्ववातसहेन
sarvavātasahena
|
सर्ववातसहाभ्याम्
sarvavātasahābhyām
|
सर्ववातसहैः
sarvavātasahaiḥ
|
Dative |
सर्ववातसहाय
sarvavātasahāya
|
सर्ववातसहाभ्याम्
sarvavātasahābhyām
|
सर्ववातसहेभ्यः
sarvavātasahebhyaḥ
|
Ablative |
सर्ववातसहात्
sarvavātasahāt
|
सर्ववातसहाभ्याम्
sarvavātasahābhyām
|
सर्ववातसहेभ्यः
sarvavātasahebhyaḥ
|
Genitive |
सर्ववातसहस्य
sarvavātasahasya
|
सर्ववातसहयोः
sarvavātasahayoḥ
|
सर्ववातसहानाम्
sarvavātasahānām
|
Locative |
सर्ववातसहे
sarvavātasahe
|
सर्ववातसहयोः
sarvavātasahayoḥ
|
सर्ववातसहेषु
sarvavātasaheṣu
|