Sanskrit tools

Sanskrit declension


Declension of सर्ववातसह sarvavātasaha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववातसहम् sarvavātasaham
सर्ववातसहे sarvavātasahe
सर्ववातसहानि sarvavātasahāni
Vocative सर्ववातसह sarvavātasaha
सर्ववातसहे sarvavātasahe
सर्ववातसहानि sarvavātasahāni
Accusative सर्ववातसहम् sarvavātasaham
सर्ववातसहे sarvavātasahe
सर्ववातसहानि sarvavātasahāni
Instrumental सर्ववातसहेन sarvavātasahena
सर्ववातसहाभ्याम् sarvavātasahābhyām
सर्ववातसहैः sarvavātasahaiḥ
Dative सर्ववातसहाय sarvavātasahāya
सर्ववातसहाभ्याम् sarvavātasahābhyām
सर्ववातसहेभ्यः sarvavātasahebhyaḥ
Ablative सर्ववातसहात् sarvavātasahāt
सर्ववातसहाभ्याम् sarvavātasahābhyām
सर्ववातसहेभ्यः sarvavātasahebhyaḥ
Genitive सर्ववातसहस्य sarvavātasahasya
सर्ववातसहयोः sarvavātasahayoḥ
सर्ववातसहानाम् sarvavātasahānām
Locative सर्ववातसहे sarvavātasahe
सर्ववातसहयोः sarvavātasahayoḥ
सर्ववातसहेषु sarvavātasaheṣu