| Singular | Dual | Plural |
Nominative |
सर्ववादिसम्मतम्
sarvavādisammatam
|
सर्ववादिसम्मते
sarvavādisammate
|
सर्ववादिसम्मतानि
sarvavādisammatāni
|
Vocative |
सर्ववादिसम्मत
sarvavādisammata
|
सर्ववादिसम्मते
sarvavādisammate
|
सर्ववादिसम्मतानि
sarvavādisammatāni
|
Accusative |
सर्ववादिसम्मतम्
sarvavādisammatam
|
सर्ववादिसम्मते
sarvavādisammate
|
सर्ववादिसम्मतानि
sarvavādisammatāni
|
Instrumental |
सर्ववादिसम्मतेन
sarvavādisammatena
|
सर्ववादिसम्मताभ्याम्
sarvavādisammatābhyām
|
सर्ववादिसम्मतैः
sarvavādisammataiḥ
|
Dative |
सर्ववादिसम्मताय
sarvavādisammatāya
|
सर्ववादिसम्मताभ्याम्
sarvavādisammatābhyām
|
सर्ववादिसम्मतेभ्यः
sarvavādisammatebhyaḥ
|
Ablative |
सर्ववादिसम्मतात्
sarvavādisammatāt
|
सर्ववादिसम्मताभ्याम्
sarvavādisammatābhyām
|
सर्ववादिसम्मतेभ्यः
sarvavādisammatebhyaḥ
|
Genitive |
सर्ववादिसम्मतस्य
sarvavādisammatasya
|
सर्ववादिसम्मतयोः
sarvavādisammatayoḥ
|
सर्ववादिसम्मतानाम्
sarvavādisammatānām
|
Locative |
सर्ववादिसम्मते
sarvavādisammate
|
सर्ववादिसम्मतयोः
sarvavādisammatayoḥ
|
सर्ववादिसम्मतेषु
sarvavādisammateṣu
|