Sanskrit tools

Sanskrit declension


Declension of सर्ववादिसम्मत sarvavādisammata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववादिसम्मतम् sarvavādisammatam
सर्ववादिसम्मते sarvavādisammate
सर्ववादिसम्मतानि sarvavādisammatāni
Vocative सर्ववादिसम्मत sarvavādisammata
सर्ववादिसम्मते sarvavādisammate
सर्ववादिसम्मतानि sarvavādisammatāni
Accusative सर्ववादिसम्मतम् sarvavādisammatam
सर्ववादिसम्मते sarvavādisammate
सर्ववादिसम्मतानि sarvavādisammatāni
Instrumental सर्ववादिसम्मतेन sarvavādisammatena
सर्ववादिसम्मताभ्याम् sarvavādisammatābhyām
सर्ववादिसम्मतैः sarvavādisammataiḥ
Dative सर्ववादिसम्मताय sarvavādisammatāya
सर्ववादिसम्मताभ्याम् sarvavādisammatābhyām
सर्ववादिसम्मतेभ्यः sarvavādisammatebhyaḥ
Ablative सर्ववादिसम्मतात् sarvavādisammatāt
सर्ववादिसम्मताभ्याम् sarvavādisammatābhyām
सर्ववादिसम्मतेभ्यः sarvavādisammatebhyaḥ
Genitive सर्ववादिसम्मतस्य sarvavādisammatasya
सर्ववादिसम्मतयोः sarvavādisammatayoḥ
सर्ववादिसम्मतानाम् sarvavādisammatānām
Locative सर्ववादिसम्मते sarvavādisammate
सर्ववादिसम्मतयोः sarvavādisammatayoḥ
सर्ववादिसम्मतेषु sarvavādisammateṣu