| Singular | Dual | Plural |
Nominative |
सर्ववासः
sarvavāsaḥ
|
सर्ववासौ
sarvavāsau
|
सर्ववासाः
sarvavāsāḥ
|
Vocative |
सर्ववास
sarvavāsa
|
सर्ववासौ
sarvavāsau
|
सर्ववासाः
sarvavāsāḥ
|
Accusative |
सर्ववासम्
sarvavāsam
|
सर्ववासौ
sarvavāsau
|
सर्ववासान्
sarvavāsān
|
Instrumental |
सर्ववासेन
sarvavāsena
|
सर्ववासाभ्याम्
sarvavāsābhyām
|
सर्ववासैः
sarvavāsaiḥ
|
Dative |
सर्ववासाय
sarvavāsāya
|
सर्ववासाभ्याम्
sarvavāsābhyām
|
सर्ववासेभ्यः
sarvavāsebhyaḥ
|
Ablative |
सर्ववासात्
sarvavāsāt
|
सर्ववासाभ्याम्
sarvavāsābhyām
|
सर्ववासेभ्यः
sarvavāsebhyaḥ
|
Genitive |
सर्ववासस्य
sarvavāsasya
|
सर्ववासयोः
sarvavāsayoḥ
|
सर्ववासानाम्
sarvavāsānām
|
Locative |
सर्ववासे
sarvavāse
|
सर्ववासयोः
sarvavāsayoḥ
|
सर्ववासेषु
sarvavāseṣu
|