Sanskrit tools

Sanskrit declension


Declension of सर्ववासक sarvavāsaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववासकः sarvavāsakaḥ
सर्ववासकौ sarvavāsakau
सर्ववासकाः sarvavāsakāḥ
Vocative सर्ववासक sarvavāsaka
सर्ववासकौ sarvavāsakau
सर्ववासकाः sarvavāsakāḥ
Accusative सर्ववासकम् sarvavāsakam
सर्ववासकौ sarvavāsakau
सर्ववासकान् sarvavāsakān
Instrumental सर्ववासकेन sarvavāsakena
सर्ववासकाभ्याम् sarvavāsakābhyām
सर्ववासकैः sarvavāsakaiḥ
Dative सर्ववासकाय sarvavāsakāya
सर्ववासकाभ्याम् sarvavāsakābhyām
सर्ववासकेभ्यः sarvavāsakebhyaḥ
Ablative सर्ववासकात् sarvavāsakāt
सर्ववासकाभ्याम् sarvavāsakābhyām
सर्ववासकेभ्यः sarvavāsakebhyaḥ
Genitive सर्ववासकस्य sarvavāsakasya
सर्ववासकयोः sarvavāsakayoḥ
सर्ववासकानाम् sarvavāsakānām
Locative सर्ववासके sarvavāsake
सर्ववासकयोः sarvavāsakayoḥ
सर्ववासकेषु sarvavāsakeṣu