| Singular | Dual | Plural |
Nominative |
सर्ववासकः
sarvavāsakaḥ
|
सर्ववासकौ
sarvavāsakau
|
सर्ववासकाः
sarvavāsakāḥ
|
Vocative |
सर्ववासक
sarvavāsaka
|
सर्ववासकौ
sarvavāsakau
|
सर्ववासकाः
sarvavāsakāḥ
|
Accusative |
सर्ववासकम्
sarvavāsakam
|
सर्ववासकौ
sarvavāsakau
|
सर्ववासकान्
sarvavāsakān
|
Instrumental |
सर्ववासकेन
sarvavāsakena
|
सर्ववासकाभ्याम्
sarvavāsakābhyām
|
सर्ववासकैः
sarvavāsakaiḥ
|
Dative |
सर्ववासकाय
sarvavāsakāya
|
सर्ववासकाभ्याम्
sarvavāsakābhyām
|
सर्ववासकेभ्यः
sarvavāsakebhyaḥ
|
Ablative |
सर्ववासकात्
sarvavāsakāt
|
सर्ववासकाभ्याम्
sarvavāsakābhyām
|
सर्ववासकेभ्यः
sarvavāsakebhyaḥ
|
Genitive |
सर्ववासकस्य
sarvavāsakasya
|
सर्ववासकयोः
sarvavāsakayoḥ
|
सर्ववासकानाम्
sarvavāsakānām
|
Locative |
सर्ववासके
sarvavāsake
|
सर्ववासकयोः
sarvavāsakayoḥ
|
सर्ववासकेषु
sarvavāsakeṣu
|