| Singular | Dual | Plural |
Nominative |
सर्ववासी
sarvavāsī
|
सर्ववासिनौ
sarvavāsinau
|
सर्ववासिनः
sarvavāsinaḥ
|
Vocative |
सर्ववासिन्
sarvavāsin
|
सर्ववासिनौ
sarvavāsinau
|
सर्ववासिनः
sarvavāsinaḥ
|
Accusative |
सर्ववासिनम्
sarvavāsinam
|
सर्ववासिनौ
sarvavāsinau
|
सर्ववासिनः
sarvavāsinaḥ
|
Instrumental |
सर्ववासिना
sarvavāsinā
|
सर्ववासिभ्याम्
sarvavāsibhyām
|
सर्ववासिभिः
sarvavāsibhiḥ
|
Dative |
सर्ववासिने
sarvavāsine
|
सर्ववासिभ्याम्
sarvavāsibhyām
|
सर्ववासिभ्यः
sarvavāsibhyaḥ
|
Ablative |
सर्ववासिनः
sarvavāsinaḥ
|
सर्ववासिभ्याम्
sarvavāsibhyām
|
सर्ववासिभ्यः
sarvavāsibhyaḥ
|
Genitive |
सर्ववासिनः
sarvavāsinaḥ
|
सर्ववासिनोः
sarvavāsinoḥ
|
सर्ववासिनाम्
sarvavāsinām
|
Locative |
सर्ववासिनि
sarvavāsini
|
सर्ववासिनोः
sarvavāsinoḥ
|
सर्ववासिषु
sarvavāsiṣu
|