Sanskrit tools

Sanskrit declension


Declension of सर्ववासिन् sarvavāsin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative सर्ववासी sarvavāsī
सर्ववासिनौ sarvavāsinau
सर्ववासिनः sarvavāsinaḥ
Vocative सर्ववासिन् sarvavāsin
सर्ववासिनौ sarvavāsinau
सर्ववासिनः sarvavāsinaḥ
Accusative सर्ववासिनम् sarvavāsinam
सर्ववासिनौ sarvavāsinau
सर्ववासिनः sarvavāsinaḥ
Instrumental सर्ववासिना sarvavāsinā
सर्ववासिभ्याम् sarvavāsibhyām
सर्ववासिभिः sarvavāsibhiḥ
Dative सर्ववासिने sarvavāsine
सर्ववासिभ्याम् sarvavāsibhyām
सर्ववासिभ्यः sarvavāsibhyaḥ
Ablative सर्ववासिनः sarvavāsinaḥ
सर्ववासिभ्याम् sarvavāsibhyām
सर्ववासिभ्यः sarvavāsibhyaḥ
Genitive सर्ववासिनः sarvavāsinaḥ
सर्ववासिनोः sarvavāsinoḥ
सर्ववासिनाम् sarvavāsinām
Locative सर्ववासिनि sarvavāsini
सर्ववासिनोः sarvavāsinoḥ
सर्ववासिषु sarvavāsiṣu