Sanskrit tools

Sanskrit declension


Declension of सर्वविक्रयिन् sarvavikrayin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative सर्वविक्रयी sarvavikrayī
सर्वविक्रयिणौ sarvavikrayiṇau
सर्वविक्रयिणः sarvavikrayiṇaḥ
Vocative सर्वविक्रयिन् sarvavikrayin
सर्वविक्रयिणौ sarvavikrayiṇau
सर्वविक्रयिणः sarvavikrayiṇaḥ
Accusative सर्वविक्रयिणम् sarvavikrayiṇam
सर्वविक्रयिणौ sarvavikrayiṇau
सर्वविक्रयिणः sarvavikrayiṇaḥ
Instrumental सर्वविक्रयिणा sarvavikrayiṇā
सर्वविक्रयिभ्याम् sarvavikrayibhyām
सर्वविक्रयिभिः sarvavikrayibhiḥ
Dative सर्वविक्रयिणे sarvavikrayiṇe
सर्वविक्रयिभ्याम् sarvavikrayibhyām
सर्वविक्रयिभ्यः sarvavikrayibhyaḥ
Ablative सर्वविक्रयिणः sarvavikrayiṇaḥ
सर्वविक्रयिभ्याम् sarvavikrayibhyām
सर्वविक्रयिभ्यः sarvavikrayibhyaḥ
Genitive सर्वविक्रयिणः sarvavikrayiṇaḥ
सर्वविक्रयिणोः sarvavikrayiṇoḥ
सर्वविक्रयिणम् sarvavikrayiṇam
Locative सर्वविक्रयिणि sarvavikrayiṇi
सर्वविक्रयिणोः sarvavikrayiṇoḥ
सर्वविक्रयिषु sarvavikrayiṣu