| Singular | Dual | Plural |
Nominative |
सर्वविक्रयी
sarvavikrayī
|
सर्वविक्रयिणौ
sarvavikrayiṇau
|
सर्वविक्रयिणः
sarvavikrayiṇaḥ
|
Vocative |
सर्वविक्रयिन्
sarvavikrayin
|
सर्वविक्रयिणौ
sarvavikrayiṇau
|
सर्वविक्रयिणः
sarvavikrayiṇaḥ
|
Accusative |
सर्वविक्रयिणम्
sarvavikrayiṇam
|
सर्वविक्रयिणौ
sarvavikrayiṇau
|
सर्वविक्रयिणः
sarvavikrayiṇaḥ
|
Instrumental |
सर्वविक्रयिणा
sarvavikrayiṇā
|
सर्वविक्रयिभ्याम्
sarvavikrayibhyām
|
सर्वविक्रयिभिः
sarvavikrayibhiḥ
|
Dative |
सर्वविक्रयिणे
sarvavikrayiṇe
|
सर्वविक्रयिभ्याम्
sarvavikrayibhyām
|
सर्वविक्रयिभ्यः
sarvavikrayibhyaḥ
|
Ablative |
सर्वविक्रयिणः
sarvavikrayiṇaḥ
|
सर्वविक्रयिभ्याम्
sarvavikrayibhyām
|
सर्वविक्रयिभ्यः
sarvavikrayibhyaḥ
|
Genitive |
सर्वविक्रयिणः
sarvavikrayiṇaḥ
|
सर्वविक्रयिणोः
sarvavikrayiṇoḥ
|
सर्वविक्रयिणम्
sarvavikrayiṇam
|
Locative |
सर्वविक्रयिणि
sarvavikrayiṇi
|
सर्वविक्रयिणोः
sarvavikrayiṇoḥ
|
सर्वविक्रयिषु
sarvavikrayiṣu
|