| Singular | Dual | Plural |
Nominative |
सर्वविख्यातः
sarvavikhyātaḥ
|
सर्वविख्यातौ
sarvavikhyātau
|
सर्वविख्याताः
sarvavikhyātāḥ
|
Vocative |
सर्वविख्यात
sarvavikhyāta
|
सर्वविख्यातौ
sarvavikhyātau
|
सर्वविख्याताः
sarvavikhyātāḥ
|
Accusative |
सर्वविख्यातम्
sarvavikhyātam
|
सर्वविख्यातौ
sarvavikhyātau
|
सर्वविख्यातान्
sarvavikhyātān
|
Instrumental |
सर्वविख्यातेन
sarvavikhyātena
|
सर्वविख्याताभ्याम्
sarvavikhyātābhyām
|
सर्वविख्यातैः
sarvavikhyātaiḥ
|
Dative |
सर्वविख्याताय
sarvavikhyātāya
|
सर्वविख्याताभ्याम्
sarvavikhyātābhyām
|
सर्वविख्यातेभ्यः
sarvavikhyātebhyaḥ
|
Ablative |
सर्वविख्यातात्
sarvavikhyātāt
|
सर्वविख्याताभ्याम्
sarvavikhyātābhyām
|
सर्वविख्यातेभ्यः
sarvavikhyātebhyaḥ
|
Genitive |
सर्वविख्यातस्य
sarvavikhyātasya
|
सर्वविख्यातयोः
sarvavikhyātayoḥ
|
सर्वविख्यातानाम्
sarvavikhyātānām
|
Locative |
सर्वविख्याते
sarvavikhyāte
|
सर्वविख्यातयोः
sarvavikhyātayoḥ
|
सर्वविख्यातेषु
sarvavikhyāteṣu
|