Sanskrit tools

Sanskrit declension


Declension of सर्वविख्यात sarvavikhyāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वविख्यातः sarvavikhyātaḥ
सर्वविख्यातौ sarvavikhyātau
सर्वविख्याताः sarvavikhyātāḥ
Vocative सर्वविख्यात sarvavikhyāta
सर्वविख्यातौ sarvavikhyātau
सर्वविख्याताः sarvavikhyātāḥ
Accusative सर्वविख्यातम् sarvavikhyātam
सर्वविख्यातौ sarvavikhyātau
सर्वविख्यातान् sarvavikhyātān
Instrumental सर्वविख्यातेन sarvavikhyātena
सर्वविख्याताभ्याम् sarvavikhyātābhyām
सर्वविख्यातैः sarvavikhyātaiḥ
Dative सर्वविख्याताय sarvavikhyātāya
सर्वविख्याताभ्याम् sarvavikhyātābhyām
सर्वविख्यातेभ्यः sarvavikhyātebhyaḥ
Ablative सर्वविख्यातात् sarvavikhyātāt
सर्वविख्याताभ्याम् sarvavikhyātābhyām
सर्वविख्यातेभ्यः sarvavikhyātebhyaḥ
Genitive सर्वविख्यातस्य sarvavikhyātasya
सर्वविख्यातयोः sarvavikhyātayoḥ
सर्वविख्यातानाम् sarvavikhyātānām
Locative सर्वविख्याते sarvavikhyāte
सर्वविख्यातयोः sarvavikhyātayoḥ
सर्वविख्यातेषु sarvavikhyāteṣu