Sanskrit tools

Sanskrit declension


Declension of सर्वविज्ञाना sarvavijñānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वविज्ञाना sarvavijñānā
सर्वविज्ञाने sarvavijñāne
सर्वविज्ञानाः sarvavijñānāḥ
Vocative सर्वविज्ञाने sarvavijñāne
सर्वविज्ञाने sarvavijñāne
सर्वविज्ञानाः sarvavijñānāḥ
Accusative सर्वविज्ञानाम् sarvavijñānām
सर्वविज्ञाने sarvavijñāne
सर्वविज्ञानाः sarvavijñānāḥ
Instrumental सर्वविज्ञानया sarvavijñānayā
सर्वविज्ञानाभ्याम् sarvavijñānābhyām
सर्वविज्ञानाभिः sarvavijñānābhiḥ
Dative सर्वविज्ञानायै sarvavijñānāyai
सर्वविज्ञानाभ्याम् sarvavijñānābhyām
सर्वविज्ञानाभ्यः sarvavijñānābhyaḥ
Ablative सर्वविज्ञानायाः sarvavijñānāyāḥ
सर्वविज्ञानाभ्याम् sarvavijñānābhyām
सर्वविज्ञानाभ्यः sarvavijñānābhyaḥ
Genitive सर्वविज्ञानायाः sarvavijñānāyāḥ
सर्वविज्ञानयोः sarvavijñānayoḥ
सर्वविज्ञानानाम् sarvavijñānānām
Locative सर्वविज्ञानायाम् sarvavijñānāyām
सर्वविज्ञानयोः sarvavijñānayoḥ
सर्वविज्ञानासु sarvavijñānāsu