| Singular | Dual | Plural |
Nominative |
सर्वविज्ञाना
sarvavijñānā
|
सर्वविज्ञाने
sarvavijñāne
|
सर्वविज्ञानाः
sarvavijñānāḥ
|
Vocative |
सर्वविज्ञाने
sarvavijñāne
|
सर्वविज्ञाने
sarvavijñāne
|
सर्वविज्ञानाः
sarvavijñānāḥ
|
Accusative |
सर्वविज्ञानाम्
sarvavijñānām
|
सर्वविज्ञाने
sarvavijñāne
|
सर्वविज्ञानाः
sarvavijñānāḥ
|
Instrumental |
सर्वविज्ञानया
sarvavijñānayā
|
सर्वविज्ञानाभ्याम्
sarvavijñānābhyām
|
सर्वविज्ञानाभिः
sarvavijñānābhiḥ
|
Dative |
सर्वविज्ञानायै
sarvavijñānāyai
|
सर्वविज्ञानाभ्याम्
sarvavijñānābhyām
|
सर्वविज्ञानाभ्यः
sarvavijñānābhyaḥ
|
Ablative |
सर्वविज्ञानायाः
sarvavijñānāyāḥ
|
सर्वविज्ञानाभ्याम्
sarvavijñānābhyām
|
सर्वविज्ञानाभ्यः
sarvavijñānābhyaḥ
|
Genitive |
सर्वविज्ञानायाः
sarvavijñānāyāḥ
|
सर्वविज्ञानयोः
sarvavijñānayoḥ
|
सर्वविज्ञानानाम्
sarvavijñānānām
|
Locative |
सर्वविज्ञानायाम्
sarvavijñānāyām
|
सर्वविज्ञानयोः
sarvavijñānayoḥ
|
सर्वविज्ञानासु
sarvavijñānāsu
|