| Singular | Dual | Plural |
Nominative |
सर्वविज्ञानम्
sarvavijñānam
|
सर्वविज्ञाने
sarvavijñāne
|
सर्वविज्ञानानि
sarvavijñānāni
|
Vocative |
सर्वविज्ञान
sarvavijñāna
|
सर्वविज्ञाने
sarvavijñāne
|
सर्वविज्ञानानि
sarvavijñānāni
|
Accusative |
सर्वविज्ञानम्
sarvavijñānam
|
सर्वविज्ञाने
sarvavijñāne
|
सर्वविज्ञानानि
sarvavijñānāni
|
Instrumental |
सर्वविज्ञानेन
sarvavijñānena
|
सर्वविज्ञानाभ्याम्
sarvavijñānābhyām
|
सर्वविज्ञानैः
sarvavijñānaiḥ
|
Dative |
सर्वविज्ञानाय
sarvavijñānāya
|
सर्वविज्ञानाभ्याम्
sarvavijñānābhyām
|
सर्वविज्ञानेभ्यः
sarvavijñānebhyaḥ
|
Ablative |
सर्वविज्ञानात्
sarvavijñānāt
|
सर्वविज्ञानाभ्याम्
sarvavijñānābhyām
|
सर्वविज्ञानेभ्यः
sarvavijñānebhyaḥ
|
Genitive |
सर्वविज्ञानस्य
sarvavijñānasya
|
सर्वविज्ञानयोः
sarvavijñānayoḥ
|
सर्वविज्ञानानाम्
sarvavijñānānām
|
Locative |
सर्वविज्ञाने
sarvavijñāne
|
सर्वविज्ञानयोः
sarvavijñānayoḥ
|
सर्वविज्ञानेषु
sarvavijñāneṣu
|