Sanskrit tools

Sanskrit declension


Declension of सर्वविद् sarvavid, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative सर्ववित् sarvavit
सर्वविदौ sarvavidau
सर्वविदः sarvavidaḥ
Vocative सर्ववित् sarvavit
सर्वविदौ sarvavidau
सर्वविदः sarvavidaḥ
Accusative सर्वविदम् sarvavidam
सर्वविदौ sarvavidau
सर्वविदः sarvavidaḥ
Instrumental सर्वविदा sarvavidā
सर्वविद्भ्याम् sarvavidbhyām
सर्वविद्भिः sarvavidbhiḥ
Dative सर्वविदे sarvavide
सर्वविद्भ्याम् sarvavidbhyām
सर्वविद्भ्यः sarvavidbhyaḥ
Ablative सर्वविदः sarvavidaḥ
सर्वविद्भ्याम् sarvavidbhyām
सर्वविद्भ्यः sarvavidbhyaḥ
Genitive सर्वविदः sarvavidaḥ
सर्वविदोः sarvavidoḥ
सर्वविदाम् sarvavidām
Locative सर्वविदि sarvavidi
सर्वविदोः sarvavidoḥ
सर्ववित्सु sarvavitsu