Sanskrit tools

Sanskrit declension


Declension of सर्वविद्या sarvavidyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वविद्या sarvavidyā
सर्वविद्ये sarvavidye
सर्वविद्याः sarvavidyāḥ
Vocative सर्वविद्ये sarvavidye
सर्वविद्ये sarvavidye
सर्वविद्याः sarvavidyāḥ
Accusative सर्वविद्याम् sarvavidyām
सर्वविद्ये sarvavidye
सर्वविद्याः sarvavidyāḥ
Instrumental सर्वविद्यया sarvavidyayā
सर्वविद्याभ्याम् sarvavidyābhyām
सर्वविद्याभिः sarvavidyābhiḥ
Dative सर्वविद्यायै sarvavidyāyai
सर्वविद्याभ्याम् sarvavidyābhyām
सर्वविद्याभ्यः sarvavidyābhyaḥ
Ablative सर्वविद्यायाः sarvavidyāyāḥ
सर्वविद्याभ्याम् sarvavidyābhyām
सर्वविद्याभ्यः sarvavidyābhyaḥ
Genitive सर्वविद्यायाः sarvavidyāyāḥ
सर्वविद्ययोः sarvavidyayoḥ
सर्वविद्यानाम् sarvavidyānām
Locative सर्वविद्यायाम् sarvavidyāyām
सर्वविद्ययोः sarvavidyayoḥ
सर्वविद्यासु sarvavidyāsu