Sanskrit tools

Sanskrit declension


Declension of सर्वविद्यामय sarvavidyāmaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वविद्यामयम् sarvavidyāmayam
सर्वविद्यामये sarvavidyāmaye
सर्वविद्यामयानि sarvavidyāmayāni
Vocative सर्वविद्यामय sarvavidyāmaya
सर्वविद्यामये sarvavidyāmaye
सर्वविद्यामयानि sarvavidyāmayāni
Accusative सर्वविद्यामयम् sarvavidyāmayam
सर्वविद्यामये sarvavidyāmaye
सर्वविद्यामयानि sarvavidyāmayāni
Instrumental सर्वविद्यामयेन sarvavidyāmayena
सर्वविद्यामयाभ्याम् sarvavidyāmayābhyām
सर्वविद्यामयैः sarvavidyāmayaiḥ
Dative सर्वविद्यामयाय sarvavidyāmayāya
सर्वविद्यामयाभ्याम् sarvavidyāmayābhyām
सर्वविद्यामयेभ्यः sarvavidyāmayebhyaḥ
Ablative सर्वविद्यामयात् sarvavidyāmayāt
सर्वविद्यामयाभ्याम् sarvavidyāmayābhyām
सर्वविद्यामयेभ्यः sarvavidyāmayebhyaḥ
Genitive सर्वविद्यामयस्य sarvavidyāmayasya
सर्वविद्यामययोः sarvavidyāmayayoḥ
सर्वविद्यामयानाम् sarvavidyāmayānām
Locative सर्वविद्यामये sarvavidyāmaye
सर्वविद्यामययोः sarvavidyāmayayoḥ
सर्वविद्यामयेषु sarvavidyāmayeṣu