Sanskrit tools

Sanskrit declension


Declension of सर्वविद्याविनोदभट्टाचार्य sarvavidyāvinodabhaṭṭācārya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वविद्याविनोदभट्टाचार्यः sarvavidyāvinodabhaṭṭācāryaḥ
सर्वविद्याविनोदभट्टाचार्यौ sarvavidyāvinodabhaṭṭācāryau
सर्वविद्याविनोदभट्टाचार्याः sarvavidyāvinodabhaṭṭācāryāḥ
Vocative सर्वविद्याविनोदभट्टाचार्य sarvavidyāvinodabhaṭṭācārya
सर्वविद्याविनोदभट्टाचार्यौ sarvavidyāvinodabhaṭṭācāryau
सर्वविद्याविनोदभट्टाचार्याः sarvavidyāvinodabhaṭṭācāryāḥ
Accusative सर्वविद्याविनोदभट्टाचार्यम् sarvavidyāvinodabhaṭṭācāryam
सर्वविद्याविनोदभट्टाचार्यौ sarvavidyāvinodabhaṭṭācāryau
सर्वविद्याविनोदभट्टाचार्यान् sarvavidyāvinodabhaṭṭācāryān
Instrumental सर्वविद्याविनोदभट्टाचार्येण sarvavidyāvinodabhaṭṭācāryeṇa
सर्वविद्याविनोदभट्टाचार्याभ्याम् sarvavidyāvinodabhaṭṭācāryābhyām
सर्वविद्याविनोदभट्टाचार्यैः sarvavidyāvinodabhaṭṭācāryaiḥ
Dative सर्वविद्याविनोदभट्टाचार्याय sarvavidyāvinodabhaṭṭācāryāya
सर्वविद्याविनोदभट्टाचार्याभ्याम् sarvavidyāvinodabhaṭṭācāryābhyām
सर्वविद्याविनोदभट्टाचार्येभ्यः sarvavidyāvinodabhaṭṭācāryebhyaḥ
Ablative सर्वविद्याविनोदभट्टाचार्यात् sarvavidyāvinodabhaṭṭācāryāt
सर्वविद्याविनोदभट्टाचार्याभ्याम् sarvavidyāvinodabhaṭṭācāryābhyām
सर्वविद्याविनोदभट्टाचार्येभ्यः sarvavidyāvinodabhaṭṭācāryebhyaḥ
Genitive सर्वविद्याविनोदभट्टाचार्यस्य sarvavidyāvinodabhaṭṭācāryasya
सर्वविद्याविनोदभट्टाचार्ययोः sarvavidyāvinodabhaṭṭācāryayoḥ
सर्वविद्याविनोदभट्टाचार्याणाम् sarvavidyāvinodabhaṭṭācāryāṇām
Locative सर्वविद्याविनोदभट्टाचार्ये sarvavidyāvinodabhaṭṭācārye
सर्वविद्याविनोदभट्टाचार्ययोः sarvavidyāvinodabhaṭṭācāryayoḥ
सर्वविद्याविनोदभट्टाचार्येषु sarvavidyāvinodabhaṭṭācāryeṣu