| Singular | Dual | Plural |
Nominative |
सर्वविद्याविनोदभट्टाचार्यः
sarvavidyāvinodabhaṭṭācāryaḥ
|
सर्वविद्याविनोदभट्टाचार्यौ
sarvavidyāvinodabhaṭṭācāryau
|
सर्वविद्याविनोदभट्टाचार्याः
sarvavidyāvinodabhaṭṭācāryāḥ
|
Vocative |
सर्वविद्याविनोदभट्टाचार्य
sarvavidyāvinodabhaṭṭācārya
|
सर्वविद्याविनोदभट्टाचार्यौ
sarvavidyāvinodabhaṭṭācāryau
|
सर्वविद्याविनोदभट्टाचार्याः
sarvavidyāvinodabhaṭṭācāryāḥ
|
Accusative |
सर्वविद्याविनोदभट्टाचार्यम्
sarvavidyāvinodabhaṭṭācāryam
|
सर्वविद्याविनोदभट्टाचार्यौ
sarvavidyāvinodabhaṭṭācāryau
|
सर्वविद्याविनोदभट्टाचार्यान्
sarvavidyāvinodabhaṭṭācāryān
|
Instrumental |
सर्वविद्याविनोदभट्टाचार्येण
sarvavidyāvinodabhaṭṭācāryeṇa
|
सर्वविद्याविनोदभट्टाचार्याभ्याम्
sarvavidyāvinodabhaṭṭācāryābhyām
|
सर्वविद्याविनोदभट्टाचार्यैः
sarvavidyāvinodabhaṭṭācāryaiḥ
|
Dative |
सर्वविद्याविनोदभट्टाचार्याय
sarvavidyāvinodabhaṭṭācāryāya
|
सर्वविद्याविनोदभट्टाचार्याभ्याम्
sarvavidyāvinodabhaṭṭācāryābhyām
|
सर्वविद्याविनोदभट्टाचार्येभ्यः
sarvavidyāvinodabhaṭṭācāryebhyaḥ
|
Ablative |
सर्वविद्याविनोदभट्टाचार्यात्
sarvavidyāvinodabhaṭṭācāryāt
|
सर्वविद्याविनोदभट्टाचार्याभ्याम्
sarvavidyāvinodabhaṭṭācāryābhyām
|
सर्वविद्याविनोदभट्टाचार्येभ्यः
sarvavidyāvinodabhaṭṭācāryebhyaḥ
|
Genitive |
सर्वविद्याविनोदभट्टाचार्यस्य
sarvavidyāvinodabhaṭṭācāryasya
|
सर्वविद्याविनोदभट्टाचार्ययोः
sarvavidyāvinodabhaṭṭācāryayoḥ
|
सर्वविद्याविनोदभट्टाचार्याणाम्
sarvavidyāvinodabhaṭṭācāryāṇām
|
Locative |
सर्वविद्याविनोदभट्टाचार्ये
sarvavidyāvinodabhaṭṭācārye
|
सर्वविद्याविनोदभट्टाचार्ययोः
sarvavidyāvinodabhaṭṭācāryayoḥ
|
सर्वविद्याविनोदभट्टाचार्येषु
sarvavidyāvinodabhaṭṭācāryeṣu
|