Sanskrit tools

Sanskrit declension


Declension of सर्वविनाश sarvavināśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वविनाशः sarvavināśaḥ
सर्वविनाशौ sarvavināśau
सर्वविनाशाः sarvavināśāḥ
Vocative सर्वविनाश sarvavināśa
सर्वविनाशौ sarvavināśau
सर्वविनाशाः sarvavināśāḥ
Accusative सर्वविनाशम् sarvavināśam
सर्वविनाशौ sarvavināśau
सर्वविनाशान् sarvavināśān
Instrumental सर्वविनाशेन sarvavināśena
सर्वविनाशाभ्याम् sarvavināśābhyām
सर्वविनाशैः sarvavināśaiḥ
Dative सर्वविनाशाय sarvavināśāya
सर्वविनाशाभ्याम् sarvavināśābhyām
सर्वविनाशेभ्यः sarvavināśebhyaḥ
Ablative सर्वविनाशात् sarvavināśāt
सर्वविनाशाभ्याम् sarvavināśābhyām
सर्वविनाशेभ्यः sarvavināśebhyaḥ
Genitive सर्वविनाशस्य sarvavināśasya
सर्वविनाशयोः sarvavināśayoḥ
सर्वविनाशानाम् sarvavināśānām
Locative सर्वविनाशे sarvavināśe
सर्वविनाशयोः sarvavināśayoḥ
सर्वविनाशेषु sarvavināśeṣu