| Singular | Dual | Plural |
Nominative |
सर्वविश्रम्भी
sarvaviśrambhī
|
सर्वविश्रम्भिणौ
sarvaviśrambhiṇau
|
सर्वविश्रम्भिणः
sarvaviśrambhiṇaḥ
|
Vocative |
सर्वविश्रम्भिन्
sarvaviśrambhin
|
सर्वविश्रम्भिणौ
sarvaviśrambhiṇau
|
सर्वविश्रम्भिणः
sarvaviśrambhiṇaḥ
|
Accusative |
सर्वविश्रम्भिणम्
sarvaviśrambhiṇam
|
सर्वविश्रम्भिणौ
sarvaviśrambhiṇau
|
सर्वविश्रम्भिणः
sarvaviśrambhiṇaḥ
|
Instrumental |
सर्वविश्रम्भिणा
sarvaviśrambhiṇā
|
सर्वविश्रम्भिभ्याम्
sarvaviśrambhibhyām
|
सर्वविश्रम्भिभिः
sarvaviśrambhibhiḥ
|
Dative |
सर्वविश्रम्भिणे
sarvaviśrambhiṇe
|
सर्वविश्रम्भिभ्याम्
sarvaviśrambhibhyām
|
सर्वविश्रम्भिभ्यः
sarvaviśrambhibhyaḥ
|
Ablative |
सर्वविश्रम्भिणः
sarvaviśrambhiṇaḥ
|
सर्वविश्रम्भिभ्याम्
sarvaviśrambhibhyām
|
सर्वविश्रम्भिभ्यः
sarvaviśrambhibhyaḥ
|
Genitive |
सर्वविश्रम्भिणः
sarvaviśrambhiṇaḥ
|
सर्वविश्रम्भिणोः
sarvaviśrambhiṇoḥ
|
सर्वविश्रम्भिणम्
sarvaviśrambhiṇam
|
Locative |
सर्वविश्रम्भिणि
sarvaviśrambhiṇi
|
सर्वविश्रम्भिणोः
sarvaviśrambhiṇoḥ
|
सर्वविश्रम्भिषु
sarvaviśrambhiṣu
|