| Singular | Dual | Plural |
Nominative |
सर्वविषयः
sarvaviṣayaḥ
|
सर्वविषयौ
sarvaviṣayau
|
सर्वविषयाः
sarvaviṣayāḥ
|
Vocative |
सर्वविषय
sarvaviṣaya
|
सर्वविषयौ
sarvaviṣayau
|
सर्वविषयाः
sarvaviṣayāḥ
|
Accusative |
सर्वविषयम्
sarvaviṣayam
|
सर्वविषयौ
sarvaviṣayau
|
सर्वविषयान्
sarvaviṣayān
|
Instrumental |
सर्वविषयेण
sarvaviṣayeṇa
|
सर्वविषयाभ्याम्
sarvaviṣayābhyām
|
सर्वविषयैः
sarvaviṣayaiḥ
|
Dative |
सर्वविषयाय
sarvaviṣayāya
|
सर्वविषयाभ्याम्
sarvaviṣayābhyām
|
सर्वविषयेभ्यः
sarvaviṣayebhyaḥ
|
Ablative |
सर्वविषयात्
sarvaviṣayāt
|
सर्वविषयाभ्याम्
sarvaviṣayābhyām
|
सर्वविषयेभ्यः
sarvaviṣayebhyaḥ
|
Genitive |
सर्वविषयस्य
sarvaviṣayasya
|
सर्वविषययोः
sarvaviṣayayoḥ
|
सर्वविषयाणाम्
sarvaviṣayāṇām
|
Locative |
सर्वविषये
sarvaviṣaye
|
सर्वविषययोः
sarvaviṣayayoḥ
|
सर्वविषयेषु
sarvaviṣayeṣu
|