Sanskrit tools

Sanskrit declension


Declension of सर्वविष्टुतिप्रयोग sarvaviṣṭutiprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वविष्टुतिप्रयोगः sarvaviṣṭutiprayogaḥ
सर्वविष्टुतिप्रयोगौ sarvaviṣṭutiprayogau
सर्वविष्टुतिप्रयोगाः sarvaviṣṭutiprayogāḥ
Vocative सर्वविष्टुतिप्रयोग sarvaviṣṭutiprayoga
सर्वविष्टुतिप्रयोगौ sarvaviṣṭutiprayogau
सर्वविष्टुतिप्रयोगाः sarvaviṣṭutiprayogāḥ
Accusative सर्वविष्टुतिप्रयोगम् sarvaviṣṭutiprayogam
सर्वविष्टुतिप्रयोगौ sarvaviṣṭutiprayogau
सर्वविष्टुतिप्रयोगान् sarvaviṣṭutiprayogān
Instrumental सर्वविष्टुतिप्रयोगेण sarvaviṣṭutiprayogeṇa
सर्वविष्टुतिप्रयोगाभ्याम् sarvaviṣṭutiprayogābhyām
सर्वविष्टुतिप्रयोगैः sarvaviṣṭutiprayogaiḥ
Dative सर्वविष्टुतिप्रयोगाय sarvaviṣṭutiprayogāya
सर्वविष्टुतिप्रयोगाभ्याम् sarvaviṣṭutiprayogābhyām
सर्वविष्टुतिप्रयोगेभ्यः sarvaviṣṭutiprayogebhyaḥ
Ablative सर्वविष्टुतिप्रयोगात् sarvaviṣṭutiprayogāt
सर्वविष्टुतिप्रयोगाभ्याम् sarvaviṣṭutiprayogābhyām
सर्वविष्टुतिप्रयोगेभ्यः sarvaviṣṭutiprayogebhyaḥ
Genitive सर्वविष्टुतिप्रयोगस्य sarvaviṣṭutiprayogasya
सर्वविष्टुतिप्रयोगयोः sarvaviṣṭutiprayogayoḥ
सर्वविष्टुतिप्रयोगाणाम् sarvaviṣṭutiprayogāṇām
Locative सर्वविष्टुतिप्रयोगे sarvaviṣṭutiprayoge
सर्वविष्टुतिप्रयोगयोः sarvaviṣṭutiprayogayoḥ
सर्वविष्टुतिप्रयोगेषु sarvaviṣṭutiprayogeṣu