Sanskrit tools

Sanskrit declension


Declension of सर्ववीर sarvavīra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववीरम् sarvavīram
सर्ववीरे sarvavīre
सर्ववीराणि sarvavīrāṇi
Vocative सर्ववीर sarvavīra
सर्ववीरे sarvavīre
सर्ववीराणि sarvavīrāṇi
Accusative सर्ववीरम् sarvavīram
सर्ववीरे sarvavīre
सर्ववीराणि sarvavīrāṇi
Instrumental सर्ववीरेण sarvavīreṇa
सर्ववीराभ्याम् sarvavīrābhyām
सर्ववीरैः sarvavīraiḥ
Dative सर्ववीराय sarvavīrāya
सर्ववीराभ्याम् sarvavīrābhyām
सर्ववीरेभ्यः sarvavīrebhyaḥ
Ablative सर्ववीरात् sarvavīrāt
सर्ववीराभ्याम् sarvavīrābhyām
सर्ववीरेभ्यः sarvavīrebhyaḥ
Genitive सर्ववीरस्य sarvavīrasya
सर्ववीरयोः sarvavīrayoḥ
सर्ववीराणाम् sarvavīrāṇām
Locative सर्ववीरे sarvavīre
सर्ववीरयोः sarvavīrayoḥ
सर्ववीरेषु sarvavīreṣu