| Singular | Dual | Plural |
Nominative |
सर्ववीरम्
sarvavīram
|
सर्ववीरे
sarvavīre
|
सर्ववीराणि
sarvavīrāṇi
|
Vocative |
सर्ववीर
sarvavīra
|
सर्ववीरे
sarvavīre
|
सर्ववीराणि
sarvavīrāṇi
|
Accusative |
सर्ववीरम्
sarvavīram
|
सर्ववीरे
sarvavīre
|
सर्ववीराणि
sarvavīrāṇi
|
Instrumental |
सर्ववीरेण
sarvavīreṇa
|
सर्ववीराभ्याम्
sarvavīrābhyām
|
सर्ववीरैः
sarvavīraiḥ
|
Dative |
सर्ववीराय
sarvavīrāya
|
सर्ववीराभ्याम्
sarvavīrābhyām
|
सर्ववीरेभ्यः
sarvavīrebhyaḥ
|
Ablative |
सर्ववीरात्
sarvavīrāt
|
सर्ववीराभ्याम्
sarvavīrābhyām
|
सर्ववीरेभ्यः
sarvavīrebhyaḥ
|
Genitive |
सर्ववीरस्य
sarvavīrasya
|
सर्ववीरयोः
sarvavīrayoḥ
|
सर्ववीराणाम्
sarvavīrāṇām
|
Locative |
सर्ववीरे
sarvavīre
|
सर्ववीरयोः
sarvavīrayoḥ
|
सर्ववीरेषु
sarvavīreṣu
|