Sanskrit tools

Sanskrit declension


Declension of सर्ववीरजित् sarvavīrajit, n.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative सर्ववीरजित् sarvavīrajit
सर्ववीरजिती sarvavīrajitī
सर्ववीरजिन्ति sarvavīrajinti
Vocative सर्ववीरजित् sarvavīrajit
सर्ववीरजिती sarvavīrajitī
सर्ववीरजिन्ति sarvavīrajinti
Accusative सर्ववीरजित् sarvavīrajit
सर्ववीरजिती sarvavīrajitī
सर्ववीरजिन्ति sarvavīrajinti
Instrumental सर्ववीरजिता sarvavīrajitā
सर्ववीरजिद्भ्याम् sarvavīrajidbhyām
सर्ववीरजिद्भिः sarvavīrajidbhiḥ
Dative सर्ववीरजिते sarvavīrajite
सर्ववीरजिद्भ्याम् sarvavīrajidbhyām
सर्ववीरजिद्भ्यः sarvavīrajidbhyaḥ
Ablative सर्ववीरजितः sarvavīrajitaḥ
सर्ववीरजिद्भ्याम् sarvavīrajidbhyām
सर्ववीरजिद्भ्यः sarvavīrajidbhyaḥ
Genitive सर्ववीरजितः sarvavīrajitaḥ
सर्ववीरजितोः sarvavīrajitoḥ
सर्ववीरजिताम् sarvavīrajitām
Locative सर्ववीरजिति sarvavīrajiti
सर्ववीरजितोः sarvavīrajitoḥ
सर्ववीरजित्सु sarvavīrajitsu