| Singular | Dual | Plural |
Nominative |
सर्ववीर्या
sarvavīryā
|
सर्ववीर्ये
sarvavīrye
|
सर्ववीर्याः
sarvavīryāḥ
|
Vocative |
सर्ववीर्ये
sarvavīrye
|
सर्ववीर्ये
sarvavīrye
|
सर्ववीर्याः
sarvavīryāḥ
|
Accusative |
सर्ववीर्याम्
sarvavīryām
|
सर्ववीर्ये
sarvavīrye
|
सर्ववीर्याः
sarvavīryāḥ
|
Instrumental |
सर्ववीर्यया
sarvavīryayā
|
सर्ववीर्याभ्याम्
sarvavīryābhyām
|
सर्ववीर्याभिः
sarvavīryābhiḥ
|
Dative |
सर्ववीर्यायै
sarvavīryāyai
|
सर्ववीर्याभ्याम्
sarvavīryābhyām
|
सर्ववीर्याभ्यः
sarvavīryābhyaḥ
|
Ablative |
सर्ववीर्यायाः
sarvavīryāyāḥ
|
सर्ववीर्याभ्याम्
sarvavīryābhyām
|
सर्ववीर्याभ्यः
sarvavīryābhyaḥ
|
Genitive |
सर्ववीर्यायाः
sarvavīryāyāḥ
|
सर्ववीर्ययोः
sarvavīryayoḥ
|
सर्ववीर्याणाम्
sarvavīryāṇām
|
Locative |
सर्ववीर्यायाम्
sarvavīryāyām
|
सर्ववीर्ययोः
sarvavīryayoḥ
|
सर्ववीर्यासु
sarvavīryāsu
|