Sanskrit tools

Sanskrit declension


Declension of सर्ववीर्या sarvavīryā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववीर्या sarvavīryā
सर्ववीर्ये sarvavīrye
सर्ववीर्याः sarvavīryāḥ
Vocative सर्ववीर्ये sarvavīrye
सर्ववीर्ये sarvavīrye
सर्ववीर्याः sarvavīryāḥ
Accusative सर्ववीर्याम् sarvavīryām
सर्ववीर्ये sarvavīrye
सर्ववीर्याः sarvavīryāḥ
Instrumental सर्ववीर्यया sarvavīryayā
सर्ववीर्याभ्याम् sarvavīryābhyām
सर्ववीर्याभिः sarvavīryābhiḥ
Dative सर्ववीर्यायै sarvavīryāyai
सर्ववीर्याभ्याम् sarvavīryābhyām
सर्ववीर्याभ्यः sarvavīryābhyaḥ
Ablative सर्ववीर्यायाः sarvavīryāyāḥ
सर्ववीर्याभ्याम् sarvavīryābhyām
सर्ववीर्याभ्यः sarvavīryābhyaḥ
Genitive सर्ववीर्यायाः sarvavīryāyāḥ
सर्ववीर्ययोः sarvavīryayoḥ
सर्ववीर्याणाम् sarvavīryāṇām
Locative सर्ववीर्यायाम् sarvavīryāyām
सर्ववीर्ययोः sarvavīryayoḥ
सर्ववीर्यासु sarvavīryāsu