Sanskrit tools

Sanskrit declension


Declension of सर्ववृद्ध sarvavṛddha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववृद्धम् sarvavṛddham
सर्ववृद्धे sarvavṛddhe
सर्ववृद्धानि sarvavṛddhāni
Vocative सर्ववृद्ध sarvavṛddha
सर्ववृद्धे sarvavṛddhe
सर्ववृद्धानि sarvavṛddhāni
Accusative सर्ववृद्धम् sarvavṛddham
सर्ववृद्धे sarvavṛddhe
सर्ववृद्धानि sarvavṛddhāni
Instrumental सर्ववृद्धेन sarvavṛddhena
सर्ववृद्धाभ्याम् sarvavṛddhābhyām
सर्ववृद्धैः sarvavṛddhaiḥ
Dative सर्ववृद्धाय sarvavṛddhāya
सर्ववृद्धाभ्याम् sarvavṛddhābhyām
सर्ववृद्धेभ्यः sarvavṛddhebhyaḥ
Ablative सर्ववृद्धात् sarvavṛddhāt
सर्ववृद्धाभ्याम् sarvavṛddhābhyām
सर्ववृद्धेभ्यः sarvavṛddhebhyaḥ
Genitive सर्ववृद्धस्य sarvavṛddhasya
सर्ववृद्धयोः sarvavṛddhayoḥ
सर्ववृद्धानाम् sarvavṛddhānām
Locative सर्ववृद्धे sarvavṛddhe
सर्ववृद्धयोः sarvavṛddhayoḥ
सर्ववृद्धेषु sarvavṛddheṣu