| Singular | Dual | Plural |
Nominative |
सर्ववृद्धम्
sarvavṛddham
|
सर्ववृद्धे
sarvavṛddhe
|
सर्ववृद्धानि
sarvavṛddhāni
|
Vocative |
सर्ववृद्ध
sarvavṛddha
|
सर्ववृद्धे
sarvavṛddhe
|
सर्ववृद्धानि
sarvavṛddhāni
|
Accusative |
सर्ववृद्धम्
sarvavṛddham
|
सर्ववृद्धे
sarvavṛddhe
|
सर्ववृद्धानि
sarvavṛddhāni
|
Instrumental |
सर्ववृद्धेन
sarvavṛddhena
|
सर्ववृद्धाभ्याम्
sarvavṛddhābhyām
|
सर्ववृद्धैः
sarvavṛddhaiḥ
|
Dative |
सर्ववृद्धाय
sarvavṛddhāya
|
सर्ववृद्धाभ्याम्
sarvavṛddhābhyām
|
सर्ववृद्धेभ्यः
sarvavṛddhebhyaḥ
|
Ablative |
सर्ववृद्धात्
sarvavṛddhāt
|
सर्ववृद्धाभ्याम्
sarvavṛddhābhyām
|
सर्ववृद्धेभ्यः
sarvavṛddhebhyaḥ
|
Genitive |
सर्ववृद्धस्य
sarvavṛddhasya
|
सर्ववृद्धयोः
sarvavṛddhayoḥ
|
सर्ववृद्धानाम्
sarvavṛddhānām
|
Locative |
सर्ववृद्धे
sarvavṛddhe
|
सर्ववृद्धयोः
sarvavṛddhayoḥ
|
सर्ववृद्धेषु
sarvavṛddheṣu
|