Singular | Dual | Plural | |
Nominative |
सर्ववेत्तृ
sarvavettṛ |
सर्ववेत्तृणी
sarvavettṛṇī |
सर्ववेत्तॄणि
sarvavettṝṇi |
Vocative |
सर्ववेत्तः
sarvavettaḥ |
सर्ववेत्तारौ
sarvavettārau |
सर्ववेत्तारः
sarvavettāraḥ |
Accusative |
सर्ववेत्तारम्
sarvavettāram |
सर्ववेत्तारौ
sarvavettārau |
सर्ववेत्तॄन्
sarvavettṝn |
Instrumental |
सर्ववेत्तृणा
sarvavettṛṇā सर्ववेत्त्रा sarvavettrā |
सर्ववेत्तृभ्याम्
sarvavettṛbhyām |
सर्ववेत्तृभिः
sarvavettṛbhiḥ |
Dative |
सर्ववेत्तृणे
sarvavettṛṇe सर्ववेत्त्रे sarvavettre |
सर्ववेत्तृभ्याम्
sarvavettṛbhyām |
सर्ववेत्तृभ्यः
sarvavettṛbhyaḥ |
Ablative |
सर्ववेत्तृणः
sarvavettṛṇaḥ सर्ववेत्तुः sarvavettuḥ |
सर्ववेत्तृभ्याम्
sarvavettṛbhyām |
सर्ववेत्तृभ्यः
sarvavettṛbhyaḥ |
Genitive |
सर्ववेत्तृणः
sarvavettṛṇaḥ सर्ववेत्तुः sarvavettuḥ |
सर्ववेत्तृणोः
sarvavettṛṇoḥ सर्ववेत्त्रोः sarvavettroḥ |
सर्ववेत्तॄणाम्
sarvavettṝṇām |
Locative |
सर्ववेत्तृणि
sarvavettṛṇi सर्ववेत्तरि sarvavettari |
सर्ववेत्तृणोः
sarvavettṛṇoḥ सर्ववेत्त्रोः sarvavettroḥ |
सर्ववेत्तृषु
sarvavettṛṣu |