Sanskrit tools

Sanskrit declension


Declension of सर्ववेत्तृ sarvavettṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative सर्ववेत्तृ sarvavettṛ
सर्ववेत्तृणी sarvavettṛṇī
सर्ववेत्तॄणि sarvavettṝṇi
Vocative सर्ववेत्तः sarvavettaḥ
सर्ववेत्तारौ sarvavettārau
सर्ववेत्तारः sarvavettāraḥ
Accusative सर्ववेत्तारम् sarvavettāram
सर्ववेत्तारौ sarvavettārau
सर्ववेत्तॄन् sarvavettṝn
Instrumental सर्ववेत्तृणा sarvavettṛṇā
सर्ववेत्त्रा sarvavettrā
सर्ववेत्तृभ्याम् sarvavettṛbhyām
सर्ववेत्तृभिः sarvavettṛbhiḥ
Dative सर्ववेत्तृणे sarvavettṛṇe
सर्ववेत्त्रे sarvavettre
सर्ववेत्तृभ्याम् sarvavettṛbhyām
सर्ववेत्तृभ्यः sarvavettṛbhyaḥ
Ablative सर्ववेत्तृणः sarvavettṛṇaḥ
सर्ववेत्तुः sarvavettuḥ
सर्ववेत्तृभ्याम् sarvavettṛbhyām
सर्ववेत्तृभ्यः sarvavettṛbhyaḥ
Genitive सर्ववेत्तृणः sarvavettṛṇaḥ
सर्ववेत्तुः sarvavettuḥ
सर्ववेत्तृणोः sarvavettṛṇoḥ
सर्ववेत्त्रोः sarvavettroḥ
सर्ववेत्तॄणाम् sarvavettṝṇām
Locative सर्ववेत्तृणि sarvavettṛṇi
सर्ववेत्तरि sarvavettari
सर्ववेत्तृणोः sarvavettṛṇoḥ
सर्ववेत्त्रोः sarvavettroḥ
सर्ववेत्तृषु sarvavettṛṣu