Sanskrit tools

Sanskrit declension


Declension of सर्ववेदत्रिरात्र sarvavedatrirātra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववेदत्रिरात्रः sarvavedatrirātraḥ
सर्ववेदत्रिरात्रौ sarvavedatrirātrau
सर्ववेदत्रिरात्राः sarvavedatrirātrāḥ
Vocative सर्ववेदत्रिरात्र sarvavedatrirātra
सर्ववेदत्रिरात्रौ sarvavedatrirātrau
सर्ववेदत्रिरात्राः sarvavedatrirātrāḥ
Accusative सर्ववेदत्रिरात्रम् sarvavedatrirātram
सर्ववेदत्रिरात्रौ sarvavedatrirātrau
सर्ववेदत्रिरात्रान् sarvavedatrirātrān
Instrumental सर्ववेदत्रिरात्रेण sarvavedatrirātreṇa
सर्ववेदत्रिरात्राभ्याम् sarvavedatrirātrābhyām
सर्ववेदत्रिरात्रैः sarvavedatrirātraiḥ
Dative सर्ववेदत्रिरात्राय sarvavedatrirātrāya
सर्ववेदत्रिरात्राभ्याम् sarvavedatrirātrābhyām
सर्ववेदत्रिरात्रेभ्यः sarvavedatrirātrebhyaḥ
Ablative सर्ववेदत्रिरात्रात् sarvavedatrirātrāt
सर्ववेदत्रिरात्राभ्याम् sarvavedatrirātrābhyām
सर्ववेदत्रिरात्रेभ्यः sarvavedatrirātrebhyaḥ
Genitive सर्ववेदत्रिरात्रस्य sarvavedatrirātrasya
सर्ववेदत्रिरात्रयोः sarvavedatrirātrayoḥ
सर्ववेदत्रिरात्राणाम् sarvavedatrirātrāṇām
Locative सर्ववेदत्रिरात्रे sarvavedatrirātre
सर्ववेदत्रिरात्रयोः sarvavedatrirātrayoḥ
सर्ववेदत्रिरात्रेषु sarvavedatrirātreṣu