| Singular | Dual | Plural |
Nominative |
सर्ववेदत्रिरात्रः
sarvavedatrirātraḥ
|
सर्ववेदत्रिरात्रौ
sarvavedatrirātrau
|
सर्ववेदत्रिरात्राः
sarvavedatrirātrāḥ
|
Vocative |
सर्ववेदत्रिरात्र
sarvavedatrirātra
|
सर्ववेदत्रिरात्रौ
sarvavedatrirātrau
|
सर्ववेदत्रिरात्राः
sarvavedatrirātrāḥ
|
Accusative |
सर्ववेदत्रिरात्रम्
sarvavedatrirātram
|
सर्ववेदत्रिरात्रौ
sarvavedatrirātrau
|
सर्ववेदत्रिरात्रान्
sarvavedatrirātrān
|
Instrumental |
सर्ववेदत्रिरात्रेण
sarvavedatrirātreṇa
|
सर्ववेदत्रिरात्राभ्याम्
sarvavedatrirātrābhyām
|
सर्ववेदत्रिरात्रैः
sarvavedatrirātraiḥ
|
Dative |
सर्ववेदत्रिरात्राय
sarvavedatrirātrāya
|
सर्ववेदत्रिरात्राभ्याम्
sarvavedatrirātrābhyām
|
सर्ववेदत्रिरात्रेभ्यः
sarvavedatrirātrebhyaḥ
|
Ablative |
सर्ववेदत्रिरात्रात्
sarvavedatrirātrāt
|
सर्ववेदत्रिरात्राभ्याम्
sarvavedatrirātrābhyām
|
सर्ववेदत्रिरात्रेभ्यः
sarvavedatrirātrebhyaḥ
|
Genitive |
सर्ववेदत्रिरात्रस्य
sarvavedatrirātrasya
|
सर्ववेदत्रिरात्रयोः
sarvavedatrirātrayoḥ
|
सर्ववेदत्रिरात्राणाम्
sarvavedatrirātrāṇām
|
Locative |
सर्ववेदत्रिरात्रे
sarvavedatrirātre
|
सर्ववेदत्रिरात्रयोः
sarvavedatrirātrayoḥ
|
सर्ववेदत्रिरात्रेषु
sarvavedatrirātreṣu
|