Sanskrit tools

Sanskrit declension


Declension of सर्ववेदार्थ sarvavedārtha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववेदार्थः sarvavedārthaḥ
सर्ववेदार्थौ sarvavedārthau
सर्ववेदार्थाः sarvavedārthāḥ
Vocative सर्ववेदार्थ sarvavedārtha
सर्ववेदार्थौ sarvavedārthau
सर्ववेदार्थाः sarvavedārthāḥ
Accusative सर्ववेदार्थम् sarvavedārtham
सर्ववेदार्थौ sarvavedārthau
सर्ववेदार्थान् sarvavedārthān
Instrumental सर्ववेदार्थेन sarvavedārthena
सर्ववेदार्थाभ्याम् sarvavedārthābhyām
सर्ववेदार्थैः sarvavedārthaiḥ
Dative सर्ववेदार्थाय sarvavedārthāya
सर्ववेदार्थाभ्याम् sarvavedārthābhyām
सर्ववेदार्थेभ्यः sarvavedārthebhyaḥ
Ablative सर्ववेदार्थात् sarvavedārthāt
सर्ववेदार्थाभ्याम् sarvavedārthābhyām
सर्ववेदार्थेभ्यः sarvavedārthebhyaḥ
Genitive सर्ववेदार्थस्य sarvavedārthasya
सर्ववेदार्थयोः sarvavedārthayoḥ
सर्ववेदार्थानाम् sarvavedārthānām
Locative सर्ववेदार्थे sarvavedārthe
सर्ववेदार्थयोः sarvavedārthayoḥ
सर्ववेदार्थेषु sarvavedārtheṣu