| Singular | Dual | Plural |
Nominative |
सर्ववेदार्थः
sarvavedārthaḥ
|
सर्ववेदार्थौ
sarvavedārthau
|
सर्ववेदार्थाः
sarvavedārthāḥ
|
Vocative |
सर्ववेदार्थ
sarvavedārtha
|
सर्ववेदार्थौ
sarvavedārthau
|
सर्ववेदार्थाः
sarvavedārthāḥ
|
Accusative |
सर्ववेदार्थम्
sarvavedārtham
|
सर्ववेदार्थौ
sarvavedārthau
|
सर्ववेदार्थान्
sarvavedārthān
|
Instrumental |
सर्ववेदार्थेन
sarvavedārthena
|
सर्ववेदार्थाभ्याम्
sarvavedārthābhyām
|
सर्ववेदार्थैः
sarvavedārthaiḥ
|
Dative |
सर्ववेदार्थाय
sarvavedārthāya
|
सर्ववेदार्थाभ्याम्
sarvavedārthābhyām
|
सर्ववेदार्थेभ्यः
sarvavedārthebhyaḥ
|
Ablative |
सर्ववेदार्थात्
sarvavedārthāt
|
सर्ववेदार्थाभ्याम्
sarvavedārthābhyām
|
सर्ववेदार्थेभ्यः
sarvavedārthebhyaḥ
|
Genitive |
सर्ववेदार्थस्य
sarvavedārthasya
|
सर्ववेदार्थयोः
sarvavedārthayoḥ
|
सर्ववेदार्थानाम्
sarvavedārthānām
|
Locative |
सर्ववेदार्थे
sarvavedārthe
|
सर्ववेदार्थयोः
sarvavedārthayoḥ
|
सर्ववेदार्थेषु
sarvavedārtheṣu
|