Singular | Dual | Plural | |
Nominative |
सर्ववेदः
sarvavedaḥ |
सर्ववेदसी
sarvavedasī |
सर्ववेदांसि
sarvavedāṁsi |
Vocative |
सर्ववेदः
sarvavedaḥ |
सर्ववेदसी
sarvavedasī |
सर्ववेदांसि
sarvavedāṁsi |
Accusative |
सर्ववेदः
sarvavedaḥ |
सर्ववेदसी
sarvavedasī |
सर्ववेदांसि
sarvavedāṁsi |
Instrumental |
सर्ववेदसा
sarvavedasā |
सर्ववेदोभ्याम्
sarvavedobhyām |
सर्ववेदोभिः
sarvavedobhiḥ |
Dative |
सर्ववेदसे
sarvavedase |
सर्ववेदोभ्याम्
sarvavedobhyām |
सर्ववेदोभ्यः
sarvavedobhyaḥ |
Ablative |
सर्ववेदसः
sarvavedasaḥ |
सर्ववेदोभ्याम्
sarvavedobhyām |
सर्ववेदोभ्यः
sarvavedobhyaḥ |
Genitive |
सर्ववेदसः
sarvavedasaḥ |
सर्ववेदसोः
sarvavedasoḥ |
सर्ववेदसाम्
sarvavedasām |
Locative |
सर्ववेदसि
sarvavedasi |
सर्ववेदसोः
sarvavedasoḥ |
सर्ववेदःसु
sarvavedaḥsu सर्ववेदस्सु sarvavedassu |