Sanskrit tools

Sanskrit declension


Declension of सर्ववेदस sarvavedasa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववेदसः sarvavedasaḥ
सर्ववेदसौ sarvavedasau
सर्ववेदसाः sarvavedasāḥ
Vocative सर्ववेदस sarvavedasa
सर्ववेदसौ sarvavedasau
सर्ववेदसाः sarvavedasāḥ
Accusative सर्ववेदसम् sarvavedasam
सर्ववेदसौ sarvavedasau
सर्ववेदसान् sarvavedasān
Instrumental सर्ववेदसेन sarvavedasena
सर्ववेदसाभ्याम् sarvavedasābhyām
सर्ववेदसैः sarvavedasaiḥ
Dative सर्ववेदसाय sarvavedasāya
सर्ववेदसाभ्याम् sarvavedasābhyām
सर्ववेदसेभ्यः sarvavedasebhyaḥ
Ablative सर्ववेदसात् sarvavedasāt
सर्ववेदसाभ्याम् sarvavedasābhyām
सर्ववेदसेभ्यः sarvavedasebhyaḥ
Genitive सर्ववेदसस्य sarvavedasasya
सर्ववेदसयोः sarvavedasayoḥ
सर्ववेदसानाम् sarvavedasānām
Locative सर्ववेदसे sarvavedase
सर्ववेदसयोः sarvavedasayoḥ
सर्ववेदसेषु sarvavedaseṣu