| Singular | Dual | Plural |
Nominative |
सर्ववेदसः
sarvavedasaḥ
|
सर्ववेदसौ
sarvavedasau
|
सर्ववेदसाः
sarvavedasāḥ
|
Vocative |
सर्ववेदस
sarvavedasa
|
सर्ववेदसौ
sarvavedasau
|
सर्ववेदसाः
sarvavedasāḥ
|
Accusative |
सर्ववेदसम्
sarvavedasam
|
सर्ववेदसौ
sarvavedasau
|
सर्ववेदसान्
sarvavedasān
|
Instrumental |
सर्ववेदसेन
sarvavedasena
|
सर्ववेदसाभ्याम्
sarvavedasābhyām
|
सर्ववेदसैः
sarvavedasaiḥ
|
Dative |
सर्ववेदसाय
sarvavedasāya
|
सर्ववेदसाभ्याम्
sarvavedasābhyām
|
सर्ववेदसेभ्यः
sarvavedasebhyaḥ
|
Ablative |
सर्ववेदसात्
sarvavedasāt
|
सर्ववेदसाभ्याम्
sarvavedasābhyām
|
सर्ववेदसेभ्यः
sarvavedasebhyaḥ
|
Genitive |
सर्ववेदसस्य
sarvavedasasya
|
सर्ववेदसयोः
sarvavedasayoḥ
|
सर्ववेदसानाम्
sarvavedasānām
|
Locative |
सर्ववेदसे
sarvavedase
|
सर्ववेदसयोः
sarvavedasayoḥ
|
सर्ववेदसेषु
sarvavedaseṣu
|