Sanskrit tools

Sanskrit declension


Declension of सर्ववेदसिन् sarvavedasin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative सर्ववेदसी sarvavedasī
सर्ववेदसिनौ sarvavedasinau
सर्ववेदसिनः sarvavedasinaḥ
Vocative सर्ववेदसिन् sarvavedasin
सर्ववेदसिनौ sarvavedasinau
सर्ववेदसिनः sarvavedasinaḥ
Accusative सर्ववेदसिनम् sarvavedasinam
सर्ववेदसिनौ sarvavedasinau
सर्ववेदसिनः sarvavedasinaḥ
Instrumental सर्ववेदसिना sarvavedasinā
सर्ववेदसिभ्याम् sarvavedasibhyām
सर्ववेदसिभिः sarvavedasibhiḥ
Dative सर्ववेदसिने sarvavedasine
सर्ववेदसिभ्याम् sarvavedasibhyām
सर्ववेदसिभ्यः sarvavedasibhyaḥ
Ablative सर्ववेदसिनः sarvavedasinaḥ
सर्ववेदसिभ्याम् sarvavedasibhyām
सर्ववेदसिभ्यः sarvavedasibhyaḥ
Genitive सर्ववेदसिनः sarvavedasinaḥ
सर्ववेदसिनोः sarvavedasinoḥ
सर्ववेदसिनाम् sarvavedasinām
Locative सर्ववेदसिनि sarvavedasini
सर्ववेदसिनोः sarvavedasinoḥ
सर्ववेदसिषु sarvavedasiṣu