| Singular | Dual | Plural |
Nominative |
सर्ववेदसी
sarvavedasī
|
सर्ववेदसिनौ
sarvavedasinau
|
सर्ववेदसिनः
sarvavedasinaḥ
|
Vocative |
सर्ववेदसिन्
sarvavedasin
|
सर्ववेदसिनौ
sarvavedasinau
|
सर्ववेदसिनः
sarvavedasinaḥ
|
Accusative |
सर्ववेदसिनम्
sarvavedasinam
|
सर्ववेदसिनौ
sarvavedasinau
|
सर्ववेदसिनः
sarvavedasinaḥ
|
Instrumental |
सर्ववेदसिना
sarvavedasinā
|
सर्ववेदसिभ्याम्
sarvavedasibhyām
|
सर्ववेदसिभिः
sarvavedasibhiḥ
|
Dative |
सर्ववेदसिने
sarvavedasine
|
सर्ववेदसिभ्याम्
sarvavedasibhyām
|
सर्ववेदसिभ्यः
sarvavedasibhyaḥ
|
Ablative |
सर्ववेदसिनः
sarvavedasinaḥ
|
सर्ववेदसिभ्याम्
sarvavedasibhyām
|
सर्ववेदसिभ्यः
sarvavedasibhyaḥ
|
Genitive |
सर्ववेदसिनः
sarvavedasinaḥ
|
सर्ववेदसिनोः
sarvavedasinoḥ
|
सर्ववेदसिनाम्
sarvavedasinām
|
Locative |
सर्ववेदसिनि
sarvavedasini
|
सर्ववेदसिनोः
sarvavedasinoḥ
|
सर्ववेदसिषु
sarvavedasiṣu
|