| Singular | Dual | Plural |
Nominative |
सर्ववेदिता
sarvaveditā
|
सर्ववेदितारौ
sarvaveditārau
|
सर्ववेदितारः
sarvaveditāraḥ
|
Vocative |
सर्ववेदितः
sarvaveditaḥ
|
सर्ववेदितारौ
sarvaveditārau
|
सर्ववेदितारः
sarvaveditāraḥ
|
Accusative |
सर्ववेदितारम्
sarvaveditāram
|
सर्ववेदितारौ
sarvaveditārau
|
सर्ववेदितॄन्
sarvaveditṝn
|
Instrumental |
सर्ववेदित्रा
sarvaveditrā
|
सर्ववेदितृभ्याम्
sarvaveditṛbhyām
|
सर्ववेदितृभिः
sarvaveditṛbhiḥ
|
Dative |
सर्ववेदित्रे
sarvaveditre
|
सर्ववेदितृभ्याम्
sarvaveditṛbhyām
|
सर्ववेदितृभ्यः
sarvaveditṛbhyaḥ
|
Ablative |
सर्ववेदितुः
sarvavedituḥ
|
सर्ववेदितृभ्याम्
sarvaveditṛbhyām
|
सर्ववेदितृभ्यः
sarvaveditṛbhyaḥ
|
Genitive |
सर्ववेदितुः
sarvavedituḥ
|
सर्ववेदित्रोः
sarvaveditroḥ
|
सर्ववेदितॄणाम्
sarvaveditṝṇām
|
Locative |
सर्ववेदितरि
sarvaveditari
|
सर्ववेदित्रोः
sarvaveditroḥ
|
सर्ववेदितृषु
sarvaveditṛṣu
|