| Singular | Dual | Plural |
Nominative |
सर्ववेषी
sarvaveṣī
|
सर्ववेषिणौ
sarvaveṣiṇau
|
सर्ववेषिणः
sarvaveṣiṇaḥ
|
Vocative |
सर्ववेषिन्
sarvaveṣin
|
सर्ववेषिणौ
sarvaveṣiṇau
|
सर्ववेषिणः
sarvaveṣiṇaḥ
|
Accusative |
सर्ववेषिणम्
sarvaveṣiṇam
|
सर्ववेषिणौ
sarvaveṣiṇau
|
सर्ववेषिणः
sarvaveṣiṇaḥ
|
Instrumental |
सर्ववेषिणा
sarvaveṣiṇā
|
सर्ववेषिभ्याम्
sarvaveṣibhyām
|
सर्ववेषिभिः
sarvaveṣibhiḥ
|
Dative |
सर्ववेषिणे
sarvaveṣiṇe
|
सर्ववेषिभ्याम्
sarvaveṣibhyām
|
सर्ववेषिभ्यः
sarvaveṣibhyaḥ
|
Ablative |
सर्ववेषिणः
sarvaveṣiṇaḥ
|
सर्ववेषिभ्याम्
sarvaveṣibhyām
|
सर्ववेषिभ्यः
sarvaveṣibhyaḥ
|
Genitive |
सर्ववेषिणः
sarvaveṣiṇaḥ
|
सर्ववेषिणोः
sarvaveṣiṇoḥ
|
सर्ववेषिणम्
sarvaveṣiṇam
|
Locative |
सर्ववेषिणि
sarvaveṣiṇi
|
सर्ववेषिणोः
sarvaveṣiṇoḥ
|
सर्ववेषिषु
sarvaveṣiṣu
|