Sanskrit tools

Sanskrit declension


Declension of सर्ववेषिन् sarvaveṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative सर्ववेषी sarvaveṣī
सर्ववेषिणौ sarvaveṣiṇau
सर्ववेषिणः sarvaveṣiṇaḥ
Vocative सर्ववेषिन् sarvaveṣin
सर्ववेषिणौ sarvaveṣiṇau
सर्ववेषिणः sarvaveṣiṇaḥ
Accusative सर्ववेषिणम् sarvaveṣiṇam
सर्ववेषिणौ sarvaveṣiṇau
सर्ववेषिणः sarvaveṣiṇaḥ
Instrumental सर्ववेषिणा sarvaveṣiṇā
सर्ववेषिभ्याम् sarvaveṣibhyām
सर्ववेषिभिः sarvaveṣibhiḥ
Dative सर्ववेषिणे sarvaveṣiṇe
सर्ववेषिभ्याम् sarvaveṣibhyām
सर्ववेषिभ्यः sarvaveṣibhyaḥ
Ablative सर्ववेषिणः sarvaveṣiṇaḥ
सर्ववेषिभ्याम् sarvaveṣibhyām
सर्ववेषिभ्यः sarvaveṣibhyaḥ
Genitive सर्ववेषिणः sarvaveṣiṇaḥ
सर्ववेषिणोः sarvaveṣiṇoḥ
सर्ववेषिणम् sarvaveṣiṇam
Locative सर्ववेषिणि sarvaveṣiṇi
सर्ववेषिणोः sarvaveṣiṇoḥ
सर्ववेषिषु sarvaveṣiṣu