| Singular | Dual | Plural |
Nominative |
सर्ववैनाशिकः
sarvavaināśikaḥ
|
सर्ववैनाशिकौ
sarvavaināśikau
|
सर्ववैनाशिकाः
sarvavaināśikāḥ
|
Vocative |
सर्ववैनाशिक
sarvavaināśika
|
सर्ववैनाशिकौ
sarvavaināśikau
|
सर्ववैनाशिकाः
sarvavaināśikāḥ
|
Accusative |
सर्ववैनाशिकम्
sarvavaināśikam
|
सर्ववैनाशिकौ
sarvavaināśikau
|
सर्ववैनाशिकान्
sarvavaināśikān
|
Instrumental |
सर्ववैनाशिकेन
sarvavaināśikena
|
सर्ववैनाशिकाभ्याम्
sarvavaināśikābhyām
|
सर्ववैनाशिकैः
sarvavaināśikaiḥ
|
Dative |
सर्ववैनाशिकाय
sarvavaināśikāya
|
सर्ववैनाशिकाभ्याम्
sarvavaināśikābhyām
|
सर्ववैनाशिकेभ्यः
sarvavaināśikebhyaḥ
|
Ablative |
सर्ववैनाशिकात्
sarvavaināśikāt
|
सर्ववैनाशिकाभ्याम्
sarvavaināśikābhyām
|
सर्ववैनाशिकेभ्यः
sarvavaināśikebhyaḥ
|
Genitive |
सर्ववैनाशिकस्य
sarvavaināśikasya
|
सर्ववैनाशिकयोः
sarvavaināśikayoḥ
|
सर्ववैनाशिकानाम्
sarvavaināśikānām
|
Locative |
सर्ववैनाशिके
sarvavaināśike
|
सर्ववैनाशिकयोः
sarvavaināśikayoḥ
|
सर्ववैनाशिकेषु
sarvavaināśikeṣu
|