Sanskrit tools

Sanskrit declension


Declension of सर्ववैनाशिक sarvavaināśika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववैनाशिकम् sarvavaināśikam
सर्ववैनाशिके sarvavaināśike
सर्ववैनाशिकानि sarvavaināśikāni
Vocative सर्ववैनाशिक sarvavaināśika
सर्ववैनाशिके sarvavaināśike
सर्ववैनाशिकानि sarvavaināśikāni
Accusative सर्ववैनाशिकम् sarvavaināśikam
सर्ववैनाशिके sarvavaināśike
सर्ववैनाशिकानि sarvavaināśikāni
Instrumental सर्ववैनाशिकेन sarvavaināśikena
सर्ववैनाशिकाभ्याम् sarvavaināśikābhyām
सर्ववैनाशिकैः sarvavaināśikaiḥ
Dative सर्ववैनाशिकाय sarvavaināśikāya
सर्ववैनाशिकाभ्याम् sarvavaināśikābhyām
सर्ववैनाशिकेभ्यः sarvavaināśikebhyaḥ
Ablative सर्ववैनाशिकात् sarvavaināśikāt
सर्ववैनाशिकाभ्याम् sarvavaināśikābhyām
सर्ववैनाशिकेभ्यः sarvavaināśikebhyaḥ
Genitive सर्ववैनाशिकस्य sarvavaināśikasya
सर्ववैनाशिकयोः sarvavaināśikayoḥ
सर्ववैनाशिकानाम् sarvavaināśikānām
Locative सर्ववैनाशिके sarvavaināśike
सर्ववैनाशिकयोः sarvavaināśikayoḥ
सर्ववैनाशिकेषु sarvavaināśikeṣu