Sanskrit tools

Sanskrit declension


Declension of सर्वव्यापद् sarvavyāpad, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative सर्वव्यापत् sarvavyāpat
सर्वव्यापदौ sarvavyāpadau
सर्वव्यापदः sarvavyāpadaḥ
Vocative सर्वव्यापत् sarvavyāpat
सर्वव्यापदौ sarvavyāpadau
सर्वव्यापदः sarvavyāpadaḥ
Accusative सर्वव्यापदम् sarvavyāpadam
सर्वव्यापदौ sarvavyāpadau
सर्वव्यापदः sarvavyāpadaḥ
Instrumental सर्वव्यापदा sarvavyāpadā
सर्वव्यापद्भ्याम् sarvavyāpadbhyām
सर्वव्यापद्भिः sarvavyāpadbhiḥ
Dative सर्वव्यापदे sarvavyāpade
सर्वव्यापद्भ्याम् sarvavyāpadbhyām
सर्वव्यापद्भ्यः sarvavyāpadbhyaḥ
Ablative सर्वव्यापदः sarvavyāpadaḥ
सर्वव्यापद्भ्याम् sarvavyāpadbhyām
सर्वव्यापद्भ्यः sarvavyāpadbhyaḥ
Genitive सर्वव्यापदः sarvavyāpadaḥ
सर्वव्यापदोः sarvavyāpadoḥ
सर्वव्यापदाम् sarvavyāpadām
Locative सर्वव्यापदि sarvavyāpadi
सर्वव्यापदोः sarvavyāpadoḥ
सर्वव्यापत्सु sarvavyāpatsu