| Singular | Dual | Plural |
Nominative |
सर्वव्यापत्
sarvavyāpat
|
सर्वव्यापदौ
sarvavyāpadau
|
सर्वव्यापदः
sarvavyāpadaḥ
|
Vocative |
सर्वव्यापत्
sarvavyāpat
|
सर्वव्यापदौ
sarvavyāpadau
|
सर्वव्यापदः
sarvavyāpadaḥ
|
Accusative |
सर्वव्यापदम्
sarvavyāpadam
|
सर्वव्यापदौ
sarvavyāpadau
|
सर्वव्यापदः
sarvavyāpadaḥ
|
Instrumental |
सर्वव्यापदा
sarvavyāpadā
|
सर्वव्यापद्भ्याम्
sarvavyāpadbhyām
|
सर्वव्यापद्भिः
sarvavyāpadbhiḥ
|
Dative |
सर्वव्यापदे
sarvavyāpade
|
सर्वव्यापद्भ्याम्
sarvavyāpadbhyām
|
सर्वव्यापद्भ्यः
sarvavyāpadbhyaḥ
|
Ablative |
सर्वव्यापदः
sarvavyāpadaḥ
|
सर्वव्यापद्भ्याम्
sarvavyāpadbhyām
|
सर्वव्यापद्भ्यः
sarvavyāpadbhyaḥ
|
Genitive |
सर्वव्यापदः
sarvavyāpadaḥ
|
सर्वव्यापदोः
sarvavyāpadoḥ
|
सर्वव्यापदाम्
sarvavyāpadām
|
Locative |
सर्वव्यापदि
sarvavyāpadi
|
सर्वव्यापदोः
sarvavyāpadoḥ
|
सर्वव्यापत्सु
sarvavyāpatsu
|