Singular | Dual | Plural | |
Nominative |
सर्वव्यापि
sarvavyāpi |
सर्वव्यापिणी
sarvavyāpiṇī |
सर्वव्यापीणि
sarvavyāpīṇi |
Vocative |
सर्वव्यापि
sarvavyāpi सर्वव्यापिन् sarvavyāpin |
सर्वव्यापिणी
sarvavyāpiṇī |
सर्वव्यापीणि
sarvavyāpīṇi |
Accusative |
सर्वव्यापि
sarvavyāpi |
सर्वव्यापिणी
sarvavyāpiṇī |
सर्वव्यापीणि
sarvavyāpīṇi |
Instrumental |
सर्वव्यापिणा
sarvavyāpiṇā |
सर्वव्यापिभ्याम्
sarvavyāpibhyām |
सर्वव्यापिभिः
sarvavyāpibhiḥ |
Dative |
सर्वव्यापिणे
sarvavyāpiṇe |
सर्वव्यापिभ्याम्
sarvavyāpibhyām |
सर्वव्यापिभ्यः
sarvavyāpibhyaḥ |
Ablative |
सर्वव्यापिणः
sarvavyāpiṇaḥ |
सर्वव्यापिभ्याम्
sarvavyāpibhyām |
सर्वव्यापिभ्यः
sarvavyāpibhyaḥ |
Genitive |
सर्वव्यापिणः
sarvavyāpiṇaḥ |
सर्वव्यापिणोः
sarvavyāpiṇoḥ |
सर्वव्यापिणम्
sarvavyāpiṇam |
Locative |
सर्वव्यापिणि
sarvavyāpiṇi |
सर्वव्यापिणोः
sarvavyāpiṇoḥ |
सर्वव्यापिषु
sarvavyāpiṣu |