Sanskrit tools

Sanskrit declension


Declension of सर्वव्यापिन् sarvavyāpin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative सर्वव्यापि sarvavyāpi
सर्वव्यापिणी sarvavyāpiṇī
सर्वव्यापीणि sarvavyāpīṇi
Vocative सर्वव्यापि sarvavyāpi
सर्वव्यापिन् sarvavyāpin
सर्वव्यापिणी sarvavyāpiṇī
सर्वव्यापीणि sarvavyāpīṇi
Accusative सर्वव्यापि sarvavyāpi
सर्वव्यापिणी sarvavyāpiṇī
सर्वव्यापीणि sarvavyāpīṇi
Instrumental सर्वव्यापिणा sarvavyāpiṇā
सर्वव्यापिभ्याम् sarvavyāpibhyām
सर्वव्यापिभिः sarvavyāpibhiḥ
Dative सर्वव्यापिणे sarvavyāpiṇe
सर्वव्यापिभ्याम् sarvavyāpibhyām
सर्वव्यापिभ्यः sarvavyāpibhyaḥ
Ablative सर्वव्यापिणः sarvavyāpiṇaḥ
सर्वव्यापिभ्याम् sarvavyāpibhyām
सर्वव्यापिभ्यः sarvavyāpibhyaḥ
Genitive सर्वव्यापिणः sarvavyāpiṇaḥ
सर्वव्यापिणोः sarvavyāpiṇoḥ
सर्वव्यापिणम् sarvavyāpiṇam
Locative सर्वव्यापिणि sarvavyāpiṇi
सर्वव्यापिणोः sarvavyāpiṇoḥ
सर्वव्यापिषु sarvavyāpiṣu