| Singular | Dual | Plural |
Nominative |
सर्वव्यूहरतिस्वभावनयसंदर्शनः
sarvavyūharatisvabhāvanayasaṁdarśanaḥ
|
सर्वव्यूहरतिस्वभावनयसंदर्शनौ
sarvavyūharatisvabhāvanayasaṁdarśanau
|
सर्वव्यूहरतिस्वभावनयसंदर्शनाः
sarvavyūharatisvabhāvanayasaṁdarśanāḥ
|
Vocative |
सर्वव्यूहरतिस्वभावनयसंदर्शन
sarvavyūharatisvabhāvanayasaṁdarśana
|
सर्वव्यूहरतिस्वभावनयसंदर्शनौ
sarvavyūharatisvabhāvanayasaṁdarśanau
|
सर्वव्यूहरतिस्वभावनयसंदर्शनाः
sarvavyūharatisvabhāvanayasaṁdarśanāḥ
|
Accusative |
सर्वव्यूहरतिस्वभावनयसंदर्शनम्
sarvavyūharatisvabhāvanayasaṁdarśanam
|
सर्वव्यूहरतिस्वभावनयसंदर्शनौ
sarvavyūharatisvabhāvanayasaṁdarśanau
|
सर्वव्यूहरतिस्वभावनयसंदर्शनान्
sarvavyūharatisvabhāvanayasaṁdarśanān
|
Instrumental |
सर्वव्यूहरतिस्वभावनयसंदर्शनेन
sarvavyūharatisvabhāvanayasaṁdarśanena
|
सर्वव्यूहरतिस्वभावनयसंदर्शनाभ्याम्
sarvavyūharatisvabhāvanayasaṁdarśanābhyām
|
सर्वव्यूहरतिस्वभावनयसंदर्शनैः
sarvavyūharatisvabhāvanayasaṁdarśanaiḥ
|
Dative |
सर्वव्यूहरतिस्वभावनयसंदर्शनाय
sarvavyūharatisvabhāvanayasaṁdarśanāya
|
सर्वव्यूहरतिस्वभावनयसंदर्शनाभ्याम्
sarvavyūharatisvabhāvanayasaṁdarśanābhyām
|
सर्वव्यूहरतिस्वभावनयसंदर्शनेभ्यः
sarvavyūharatisvabhāvanayasaṁdarśanebhyaḥ
|
Ablative |
सर्वव्यूहरतिस्वभावनयसंदर्शनात्
sarvavyūharatisvabhāvanayasaṁdarśanāt
|
सर्वव्यूहरतिस्वभावनयसंदर्शनाभ्याम्
sarvavyūharatisvabhāvanayasaṁdarśanābhyām
|
सर्वव्यूहरतिस्वभावनयसंदर्शनेभ्यः
sarvavyūharatisvabhāvanayasaṁdarśanebhyaḥ
|
Genitive |
सर्वव्यूहरतिस्वभावनयसंदर्शनस्य
sarvavyūharatisvabhāvanayasaṁdarśanasya
|
सर्वव्यूहरतिस्वभावनयसंदर्शनयोः
sarvavyūharatisvabhāvanayasaṁdarśanayoḥ
|
सर्वव्यूहरतिस्वभावनयसंदर्शनानाम्
sarvavyūharatisvabhāvanayasaṁdarśanānām
|
Locative |
सर्वव्यूहरतिस्वभावनयसंदर्शने
sarvavyūharatisvabhāvanayasaṁdarśane
|
सर्वव्यूहरतिस्वभावनयसंदर्शनयोः
sarvavyūharatisvabhāvanayasaṁdarśanayoḥ
|
सर्वव्यूहरतिस्वभावनयसंदर्शनेषु
sarvavyūharatisvabhāvanayasaṁdarśaneṣu
|