Sanskrit tools

Sanskrit declension


Declension of सर्वव्यूहरतिस्वभावनयसंदर्शन sarvavyūharatisvabhāvanayasaṁdarśana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वव्यूहरतिस्वभावनयसंदर्शनः sarvavyūharatisvabhāvanayasaṁdarśanaḥ
सर्वव्यूहरतिस्वभावनयसंदर्शनौ sarvavyūharatisvabhāvanayasaṁdarśanau
सर्वव्यूहरतिस्वभावनयसंदर्शनाः sarvavyūharatisvabhāvanayasaṁdarśanāḥ
Vocative सर्वव्यूहरतिस्वभावनयसंदर्शन sarvavyūharatisvabhāvanayasaṁdarśana
सर्वव्यूहरतिस्वभावनयसंदर्शनौ sarvavyūharatisvabhāvanayasaṁdarśanau
सर्वव्यूहरतिस्वभावनयसंदर्शनाः sarvavyūharatisvabhāvanayasaṁdarśanāḥ
Accusative सर्वव्यूहरतिस्वभावनयसंदर्शनम् sarvavyūharatisvabhāvanayasaṁdarśanam
सर्वव्यूहरतिस्वभावनयसंदर्शनौ sarvavyūharatisvabhāvanayasaṁdarśanau
सर्वव्यूहरतिस्वभावनयसंदर्शनान् sarvavyūharatisvabhāvanayasaṁdarśanān
Instrumental सर्वव्यूहरतिस्वभावनयसंदर्शनेन sarvavyūharatisvabhāvanayasaṁdarśanena
सर्वव्यूहरतिस्वभावनयसंदर्शनाभ्याम् sarvavyūharatisvabhāvanayasaṁdarśanābhyām
सर्वव्यूहरतिस्वभावनयसंदर्शनैः sarvavyūharatisvabhāvanayasaṁdarśanaiḥ
Dative सर्वव्यूहरतिस्वभावनयसंदर्शनाय sarvavyūharatisvabhāvanayasaṁdarśanāya
सर्वव्यूहरतिस्वभावनयसंदर्शनाभ्याम् sarvavyūharatisvabhāvanayasaṁdarśanābhyām
सर्वव्यूहरतिस्वभावनयसंदर्शनेभ्यः sarvavyūharatisvabhāvanayasaṁdarśanebhyaḥ
Ablative सर्वव्यूहरतिस्वभावनयसंदर्शनात् sarvavyūharatisvabhāvanayasaṁdarśanāt
सर्वव्यूहरतिस्वभावनयसंदर्शनाभ्याम् sarvavyūharatisvabhāvanayasaṁdarśanābhyām
सर्वव्यूहरतिस्वभावनयसंदर्शनेभ्यः sarvavyūharatisvabhāvanayasaṁdarśanebhyaḥ
Genitive सर्वव्यूहरतिस्वभावनयसंदर्शनस्य sarvavyūharatisvabhāvanayasaṁdarśanasya
सर्वव्यूहरतिस्वभावनयसंदर्शनयोः sarvavyūharatisvabhāvanayasaṁdarśanayoḥ
सर्वव्यूहरतिस्वभावनयसंदर्शनानाम् sarvavyūharatisvabhāvanayasaṁdarśanānām
Locative सर्वव्यूहरतिस्वभावनयसंदर्शने sarvavyūharatisvabhāvanayasaṁdarśane
सर्वव्यूहरतिस्वभावनयसंदर्शनयोः sarvavyūharatisvabhāvanayasaṁdarśanayoḥ
सर्वव्यूहरतिस्वभावनयसंदर्शनेषु sarvavyūharatisvabhāvanayasaṁdarśaneṣu