| Singular | Dual | Plural |
Nominative |
सर्वव्रतम्
sarvavratam
|
सर्वव्रते
sarvavrate
|
सर्वव्रतानि
sarvavratāni
|
Vocative |
सर्वव्रत
sarvavrata
|
सर्वव्रते
sarvavrate
|
सर्वव्रतानि
sarvavratāni
|
Accusative |
सर्वव्रतम्
sarvavratam
|
सर्वव्रते
sarvavrate
|
सर्वव्रतानि
sarvavratāni
|
Instrumental |
सर्वव्रतेन
sarvavratena
|
सर्वव्रताभ्याम्
sarvavratābhyām
|
सर्वव्रतैः
sarvavrataiḥ
|
Dative |
सर्वव्रताय
sarvavratāya
|
सर्वव्रताभ्याम्
sarvavratābhyām
|
सर्वव्रतेभ्यः
sarvavratebhyaḥ
|
Ablative |
सर्वव्रतात्
sarvavratāt
|
सर्वव्रताभ्याम्
sarvavratābhyām
|
सर्वव्रतेभ्यः
sarvavratebhyaḥ
|
Genitive |
सर्वव्रतस्य
sarvavratasya
|
सर्वव्रतयोः
sarvavratayoḥ
|
सर्वव्रतानाम्
sarvavratānām
|
Locative |
सर्वव्रते
sarvavrate
|
सर्वव्रतयोः
sarvavratayoḥ
|
सर्वव्रतेषु
sarvavrateṣu
|