| Singular | Dual | Plural |
Nominative |
सर्वव्रतोद्यापनप्रयोगः
sarvavratodyāpanaprayogaḥ
|
सर्वव्रतोद्यापनप्रयोगौ
sarvavratodyāpanaprayogau
|
सर्वव्रतोद्यापनप्रयोगाः
sarvavratodyāpanaprayogāḥ
|
Vocative |
सर्वव्रतोद्यापनप्रयोग
sarvavratodyāpanaprayoga
|
सर्वव्रतोद्यापनप्रयोगौ
sarvavratodyāpanaprayogau
|
सर्वव्रतोद्यापनप्रयोगाः
sarvavratodyāpanaprayogāḥ
|
Accusative |
सर्वव्रतोद्यापनप्रयोगम्
sarvavratodyāpanaprayogam
|
सर्वव्रतोद्यापनप्रयोगौ
sarvavratodyāpanaprayogau
|
सर्वव्रतोद्यापनप्रयोगान्
sarvavratodyāpanaprayogān
|
Instrumental |
सर्वव्रतोद्यापनप्रयोगेण
sarvavratodyāpanaprayogeṇa
|
सर्वव्रतोद्यापनप्रयोगाभ्याम्
sarvavratodyāpanaprayogābhyām
|
सर्वव्रतोद्यापनप्रयोगैः
sarvavratodyāpanaprayogaiḥ
|
Dative |
सर्वव्रतोद्यापनप्रयोगाय
sarvavratodyāpanaprayogāya
|
सर्वव्रतोद्यापनप्रयोगाभ्याम्
sarvavratodyāpanaprayogābhyām
|
सर्वव्रतोद्यापनप्रयोगेभ्यः
sarvavratodyāpanaprayogebhyaḥ
|
Ablative |
सर्वव्रतोद्यापनप्रयोगात्
sarvavratodyāpanaprayogāt
|
सर्वव्रतोद्यापनप्रयोगाभ्याम्
sarvavratodyāpanaprayogābhyām
|
सर्वव्रतोद्यापनप्रयोगेभ्यः
sarvavratodyāpanaprayogebhyaḥ
|
Genitive |
सर्वव्रतोद्यापनप्रयोगस्य
sarvavratodyāpanaprayogasya
|
सर्वव्रतोद्यापनप्रयोगयोः
sarvavratodyāpanaprayogayoḥ
|
सर्वव्रतोद्यापनप्रयोगाणाम्
sarvavratodyāpanaprayogāṇām
|
Locative |
सर्वव्रतोद्यापनप्रयोगे
sarvavratodyāpanaprayoge
|
सर्वव्रतोद्यापनप्रयोगयोः
sarvavratodyāpanaprayogayoḥ
|
सर्वव्रतोद्यापनप्रयोगेषु
sarvavratodyāpanaprayogeṣu
|