Sanskrit tools

Sanskrit declension


Declension of सर्वव्रतोद्यापनप्रयोग sarvavratodyāpanaprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वव्रतोद्यापनप्रयोगः sarvavratodyāpanaprayogaḥ
सर्वव्रतोद्यापनप्रयोगौ sarvavratodyāpanaprayogau
सर्वव्रतोद्यापनप्रयोगाः sarvavratodyāpanaprayogāḥ
Vocative सर्वव्रतोद्यापनप्रयोग sarvavratodyāpanaprayoga
सर्वव्रतोद्यापनप्रयोगौ sarvavratodyāpanaprayogau
सर्वव्रतोद्यापनप्रयोगाः sarvavratodyāpanaprayogāḥ
Accusative सर्वव्रतोद्यापनप्रयोगम् sarvavratodyāpanaprayogam
सर्वव्रतोद्यापनप्रयोगौ sarvavratodyāpanaprayogau
सर्वव्रतोद्यापनप्रयोगान् sarvavratodyāpanaprayogān
Instrumental सर्वव्रतोद्यापनप्रयोगेण sarvavratodyāpanaprayogeṇa
सर्वव्रतोद्यापनप्रयोगाभ्याम् sarvavratodyāpanaprayogābhyām
सर्वव्रतोद्यापनप्रयोगैः sarvavratodyāpanaprayogaiḥ
Dative सर्वव्रतोद्यापनप्रयोगाय sarvavratodyāpanaprayogāya
सर्वव्रतोद्यापनप्रयोगाभ्याम् sarvavratodyāpanaprayogābhyām
सर्वव्रतोद्यापनप्रयोगेभ्यः sarvavratodyāpanaprayogebhyaḥ
Ablative सर्वव्रतोद्यापनप्रयोगात् sarvavratodyāpanaprayogāt
सर्वव्रतोद्यापनप्रयोगाभ्याम् sarvavratodyāpanaprayogābhyām
सर्वव्रतोद्यापनप्रयोगेभ्यः sarvavratodyāpanaprayogebhyaḥ
Genitive सर्वव्रतोद्यापनप्रयोगस्य sarvavratodyāpanaprayogasya
सर्वव्रतोद्यापनप्रयोगयोः sarvavratodyāpanaprayogayoḥ
सर्वव्रतोद्यापनप्रयोगाणाम् sarvavratodyāpanaprayogāṇām
Locative सर्वव्रतोद्यापनप्रयोगे sarvavratodyāpanaprayoge
सर्वव्रतोद्यापनप्रयोगयोः sarvavratodyāpanaprayogayoḥ
सर्वव्रतोद्यापनप्रयोगेषु sarvavratodyāpanaprayogeṣu