Singular | Dual | Plural | |
Nominative |
सर्वशक्
sarvaśak |
सर्वशकी
sarvaśakī |
सर्वशङ्कि
sarvaśaṅki |
Vocative |
सर्वशक्
sarvaśak |
सर्वशकी
sarvaśakī |
सर्वशङ्कि
sarvaśaṅki |
Accusative |
सर्वशक्
sarvaśak |
सर्वशकी
sarvaśakī |
सर्वशङ्कि
sarvaśaṅki |
Instrumental |
सर्वशका
sarvaśakā |
सर्वशग्भ्याम्
sarvaśagbhyām |
सर्वशग्भिः
sarvaśagbhiḥ |
Dative |
सर्वशके
sarvaśake |
सर्वशग्भ्याम्
sarvaśagbhyām |
सर्वशग्भ्यः
sarvaśagbhyaḥ |
Ablative |
सर्वशकः
sarvaśakaḥ |
सर्वशग्भ्याम्
sarvaśagbhyām |
सर्वशग्भ्यः
sarvaśagbhyaḥ |
Genitive |
सर्वशकः
sarvaśakaḥ |
सर्वशकोः
sarvaśakoḥ |
सर्वशकाम्
sarvaśakām |
Locative |
सर्वशकि
sarvaśaki |
सर्वशकोः
sarvaśakoḥ |
सर्वशक्षु
sarvaśakṣu |