Sanskrit tools

Sanskrit declension


Declension of सर्वशक् sarvaśak, n.

Reference(s): Müller p. 66, §155 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative सर्वशक् sarvaśak
सर्वशकी sarvaśakī
सर्वशङ्कि sarvaśaṅki
Vocative सर्वशक् sarvaśak
सर्वशकी sarvaśakī
सर्वशङ्कि sarvaśaṅki
Accusative सर्वशक् sarvaśak
सर्वशकी sarvaśakī
सर्वशङ्कि sarvaśaṅki
Instrumental सर्वशका sarvaśakā
सर्वशग्भ्याम् sarvaśagbhyām
सर्वशग्भिः sarvaśagbhiḥ
Dative सर्वशके sarvaśake
सर्वशग्भ्याम् sarvaśagbhyām
सर्वशग्भ्यः sarvaśagbhyaḥ
Ablative सर्वशकः sarvaśakaḥ
सर्वशग्भ्याम् sarvaśagbhyām
सर्वशग्भ्यः sarvaśagbhyaḥ
Genitive सर्वशकः sarvaśakaḥ
सर्वशकोः sarvaśakoḥ
सर्वशकाम् sarvaśakām
Locative सर्वशकि sarvaśaki
सर्वशकोः sarvaśakoḥ
सर्वशक्षु sarvaśakṣu