Sanskrit tools

Sanskrit declension


Declension of सर्वशक्ति sarvaśakti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशक्तिः sarvaśaktiḥ
सर्वशक्ती sarvaśaktī
सर्वशक्तयः sarvaśaktayaḥ
Vocative सर्वशक्ते sarvaśakte
सर्वशक्ती sarvaśaktī
सर्वशक्तयः sarvaśaktayaḥ
Accusative सर्वशक्तिम् sarvaśaktim
सर्वशक्ती sarvaśaktī
सर्वशक्तीः sarvaśaktīḥ
Instrumental सर्वशक्त्या sarvaśaktyā
सर्वशक्तिभ्याम् sarvaśaktibhyām
सर्वशक्तिभिः sarvaśaktibhiḥ
Dative सर्वशक्तये sarvaśaktaye
सर्वशक्त्यै sarvaśaktyai
सर्वशक्तिभ्याम् sarvaśaktibhyām
सर्वशक्तिभ्यः sarvaśaktibhyaḥ
Ablative सर्वशक्तेः sarvaśakteḥ
सर्वशक्त्याः sarvaśaktyāḥ
सर्वशक्तिभ्याम् sarvaśaktibhyām
सर्वशक्तिभ्यः sarvaśaktibhyaḥ
Genitive सर्वशक्तेः sarvaśakteḥ
सर्वशक्त्याः sarvaśaktyāḥ
सर्वशक्त्योः sarvaśaktyoḥ
सर्वशक्तीनाम् sarvaśaktīnām
Locative सर्वशक्तौ sarvaśaktau
सर्वशक्त्याम् sarvaśaktyām
सर्वशक्त्योः sarvaśaktyoḥ
सर्वशक्तिषु sarvaśaktiṣu