Singular | Dual | Plural | |
Nominative |
सर्वशक्तिः
sarvaśaktiḥ |
सर्वशक्ती
sarvaśaktī |
सर्वशक्तयः
sarvaśaktayaḥ |
Vocative |
सर्वशक्ते
sarvaśakte |
सर्वशक्ती
sarvaśaktī |
सर्वशक्तयः
sarvaśaktayaḥ |
Accusative |
सर्वशक्तिम्
sarvaśaktim |
सर्वशक्ती
sarvaśaktī |
सर्वशक्तीः
sarvaśaktīḥ |
Instrumental |
सर्वशक्त्या
sarvaśaktyā |
सर्वशक्तिभ्याम्
sarvaśaktibhyām |
सर्वशक्तिभिः
sarvaśaktibhiḥ |
Dative |
सर्वशक्तये
sarvaśaktaye सर्वशक्त्यै sarvaśaktyai |
सर्वशक्तिभ्याम्
sarvaśaktibhyām |
सर्वशक्तिभ्यः
sarvaśaktibhyaḥ |
Ablative |
सर्वशक्तेः
sarvaśakteḥ सर्वशक्त्याः sarvaśaktyāḥ |
सर्वशक्तिभ्याम्
sarvaśaktibhyām |
सर्वशक्तिभ्यः
sarvaśaktibhyaḥ |
Genitive |
सर्वशक्तेः
sarvaśakteḥ सर्वशक्त्याः sarvaśaktyāḥ |
सर्वशक्त्योः
sarvaśaktyoḥ |
सर्वशक्तीनाम्
sarvaśaktīnām |
Locative |
सर्वशक्तौ
sarvaśaktau सर्वशक्त्याम् sarvaśaktyām |
सर्वशक्त्योः
sarvaśaktyoḥ |
सर्वशक्तिषु
sarvaśaktiṣu |