Sanskrit tools

Sanskrit declension


Declension of सर्वशब्दगा sarvaśabdagā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशब्दगा sarvaśabdagā
सर्वशब्दगे sarvaśabdage
सर्वशब्दगाः sarvaśabdagāḥ
Vocative सर्वशब्दगे sarvaśabdage
सर्वशब्दगे sarvaśabdage
सर्वशब्दगाः sarvaśabdagāḥ
Accusative सर्वशब्दगाम् sarvaśabdagām
सर्वशब्दगे sarvaśabdage
सर्वशब्दगाः sarvaśabdagāḥ
Instrumental सर्वशब्दगया sarvaśabdagayā
सर्वशब्दगाभ्याम् sarvaśabdagābhyām
सर्वशब्दगाभिः sarvaśabdagābhiḥ
Dative सर्वशब्दगायै sarvaśabdagāyai
सर्वशब्दगाभ्याम् sarvaśabdagābhyām
सर्वशब्दगाभ्यः sarvaśabdagābhyaḥ
Ablative सर्वशब्दगायाः sarvaśabdagāyāḥ
सर्वशब्दगाभ्याम् sarvaśabdagābhyām
सर्वशब्दगाभ्यः sarvaśabdagābhyaḥ
Genitive सर्वशब्दगायाः sarvaśabdagāyāḥ
सर्वशब्दगयोः sarvaśabdagayoḥ
सर्वशब्दगानाम् sarvaśabdagānām
Locative सर्वशब्दगायाम् sarvaśabdagāyām
सर्वशब्दगयोः sarvaśabdagayoḥ
सर्वशब्दगासु sarvaśabdagāsu