| Singular | Dual | Plural |
Nominative |
सर्वशब्दगा
sarvaśabdagā
|
सर्वशब्दगे
sarvaśabdage
|
सर्वशब्दगाः
sarvaśabdagāḥ
|
Vocative |
सर्वशब्दगे
sarvaśabdage
|
सर्वशब्दगे
sarvaśabdage
|
सर्वशब्दगाः
sarvaśabdagāḥ
|
Accusative |
सर्वशब्दगाम्
sarvaśabdagām
|
सर्वशब्दगे
sarvaśabdage
|
सर्वशब्दगाः
sarvaśabdagāḥ
|
Instrumental |
सर्वशब्दगया
sarvaśabdagayā
|
सर्वशब्दगाभ्याम्
sarvaśabdagābhyām
|
सर्वशब्दगाभिः
sarvaśabdagābhiḥ
|
Dative |
सर्वशब्दगायै
sarvaśabdagāyai
|
सर्वशब्दगाभ्याम्
sarvaśabdagābhyām
|
सर्वशब्दगाभ्यः
sarvaśabdagābhyaḥ
|
Ablative |
सर्वशब्दगायाः
sarvaśabdagāyāḥ
|
सर्वशब्दगाभ्याम्
sarvaśabdagābhyām
|
सर्वशब्दगाभ्यः
sarvaśabdagābhyaḥ
|
Genitive |
सर्वशब्दगायाः
sarvaśabdagāyāḥ
|
सर्वशब्दगयोः
sarvaśabdagayoḥ
|
सर्वशब्दगानाम्
sarvaśabdagānām
|
Locative |
सर्वशब्दगायाम्
sarvaśabdagāyām
|
सर्वशब्दगयोः
sarvaśabdagayoḥ
|
सर्वशब्दगासु
sarvaśabdagāsu
|