Sanskrit tools

Sanskrit declension


Declension of सर्वशब्दग sarvaśabdaga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशब्दगम् sarvaśabdagam
सर्वशब्दगे sarvaśabdage
सर्वशब्दगानि sarvaśabdagāni
Vocative सर्वशब्दग sarvaśabdaga
सर्वशब्दगे sarvaśabdage
सर्वशब्दगानि sarvaśabdagāni
Accusative सर्वशब्दगम् sarvaśabdagam
सर्वशब्दगे sarvaśabdage
सर्वशब्दगानि sarvaśabdagāni
Instrumental सर्वशब्दगेन sarvaśabdagena
सर्वशब्दगाभ्याम् sarvaśabdagābhyām
सर्वशब्दगैः sarvaśabdagaiḥ
Dative सर्वशब्दगाय sarvaśabdagāya
सर्वशब्दगाभ्याम् sarvaśabdagābhyām
सर्वशब्दगेभ्यः sarvaśabdagebhyaḥ
Ablative सर्वशब्दगात् sarvaśabdagāt
सर्वशब्दगाभ्याम् sarvaśabdagābhyām
सर्वशब्दगेभ्यः sarvaśabdagebhyaḥ
Genitive सर्वशब्दगस्य sarvaśabdagasya
सर्वशब्दगयोः sarvaśabdagayoḥ
सर्वशब्दगानाम् sarvaśabdagānām
Locative सर्वशब्दगे sarvaśabdage
सर्वशब्दगयोः sarvaśabdagayoḥ
सर्वशब्दगेषु sarvaśabdageṣu