| Singular | Dual | Plural |
Nominative |
सर्वशरीरम्
sarvaśarīram
|
सर्वशरीरे
sarvaśarīre
|
सर्वशरीराणि
sarvaśarīrāṇi
|
Vocative |
सर्वशरीर
sarvaśarīra
|
सर्वशरीरे
sarvaśarīre
|
सर्वशरीराणि
sarvaśarīrāṇi
|
Accusative |
सर्वशरीरम्
sarvaśarīram
|
सर्वशरीरे
sarvaśarīre
|
सर्वशरीराणि
sarvaśarīrāṇi
|
Instrumental |
सर्वशरीरेण
sarvaśarīreṇa
|
सर्वशरीराभ्याम्
sarvaśarīrābhyām
|
सर्वशरीरैः
sarvaśarīraiḥ
|
Dative |
सर्वशरीराय
sarvaśarīrāya
|
सर्वशरीराभ्याम्
sarvaśarīrābhyām
|
सर्वशरीरेभ्यः
sarvaśarīrebhyaḥ
|
Ablative |
सर्वशरीरात्
sarvaśarīrāt
|
सर्वशरीराभ्याम्
sarvaśarīrābhyām
|
सर्वशरीरेभ्यः
sarvaśarīrebhyaḥ
|
Genitive |
सर्वशरीरस्य
sarvaśarīrasya
|
सर्वशरीरयोः
sarvaśarīrayoḥ
|
सर्वशरीराणाम्
sarvaśarīrāṇām
|
Locative |
सर्वशरीरे
sarvaśarīre
|
सर्वशरीरयोः
sarvaśarīrayoḥ
|
सर्वशरीरेषु
sarvaśarīreṣu
|