Sanskrit tools

Sanskrit declension


Declension of सर्वशरीर sarvaśarīra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशरीरम् sarvaśarīram
सर्वशरीरे sarvaśarīre
सर्वशरीराणि sarvaśarīrāṇi
Vocative सर्वशरीर sarvaśarīra
सर्वशरीरे sarvaśarīre
सर्वशरीराणि sarvaśarīrāṇi
Accusative सर्वशरीरम् sarvaśarīram
सर्वशरीरे sarvaśarīre
सर्वशरीराणि sarvaśarīrāṇi
Instrumental सर्वशरीरेण sarvaśarīreṇa
सर्वशरीराभ्याम् sarvaśarīrābhyām
सर्वशरीरैः sarvaśarīraiḥ
Dative सर्वशरीराय sarvaśarīrāya
सर्वशरीराभ्याम् sarvaśarīrābhyām
सर्वशरीरेभ्यः sarvaśarīrebhyaḥ
Ablative सर्वशरीरात् sarvaśarīrāt
सर्वशरीराभ्याम् sarvaśarīrābhyām
सर्वशरीरेभ्यः sarvaśarīrebhyaḥ
Genitive सर्वशरीरस्य sarvaśarīrasya
सर्वशरीरयोः sarvaśarīrayoḥ
सर्वशरीराणाम् sarvaśarīrāṇām
Locative सर्वशरीरे sarvaśarīre
सर्वशरीरयोः sarvaśarīrayoḥ
सर्वशरीरेषु sarvaśarīreṣu